संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ९० उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ९० योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ९० Translation - भाषांतर भानुरुवाच ।अथेन्द्रेणैवमुक्तोऽसौ राजा राजीवलोचनः ।मुनिं भरतनामानं पार्श्वसंस्थमुवाच ह ॥१॥राजोवाच ।भगवन्सर्वधर्मज्ञ पश्यामि सुदुरात्मनः ।भृशमस्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः ॥२॥पापानुरूपमस्याशु शापं देहि महामुने ।यदवध्यवधात्पापं वध्यत्यागात्तदेव हि ॥३॥इत्युक्तो राजसिंहेन भरतो मुनिसत्तमः ।यथावत्प्रविचार्याशु पापं तस्य दुरात्मनः ॥४॥सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया ।विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान् ॥५॥ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः ।सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः ॥६॥अनेन शापदानेन किंचिद्भवति नावयोः ।देहे नष्टे न नौ किंचिन्नश्यति स्वान्तरूपयोः ॥७॥स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित् ।सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ ॥८॥श्रीभानुरुवाच ।सुघनस्नेहसंबद्धमनस्कावेव शापतः ।पतितौ भूतले वृक्षविच्युताविव पल्लवौ ॥९॥अथ व्यसनसंसक्तौ मृगयोनिमुपागतौ ।ततो द्वावपि संसक्तौ भूयो जातौ विहंगमौ ॥१०॥अथास्माकं विभो सर्गे मिथःसंबन्धभावनौ ।तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती ॥११॥भारतोऽपि तयोः शापः स समर्थो बभूव ह ।शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो ॥१२॥तावद्यापि हि तेनैव मोहसंस्कारहेतुना ।यत्र यत्र प्रजायेते भवतस्तत्र दम्पती ॥१३॥अकृत्रिमप्रेमरसानुविद्धंस्नेहं तयोस्ते प्रतिवीक्ष्य कान्तम् ।वृक्षा अपि प्रेमरसानुविद्धाःशृङ्गारचेष्टाकुलिता भवन्ति ॥१४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः ॥९०॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP