संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः २३ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः २३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति संकथनं कृत्वा तस्यां निशि वराङ्गने ।सुप्ते परिजने नूनमथान्तःपुरमण्डपे ॥१॥दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसि ।पुष्पप्रकरनिष्ठयूतमांसलामोदमन्थरे ॥२॥अम्लानमालावसनशवपार्श्वासनस्थिते ।सकलामलपूर्णेन्दुवदनद्योतितास्पदे ॥३॥समाथिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गिके ।रत्नस्तम्भादिवोत्कीर्णे चित्रे भित्ताविवार्पिते ॥४॥ सर्वास्तत्यजतुश्चिन्ताः संकोचं समुपागते ।दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके ॥५॥बभूवतुर्भृशं शान्ते शुद्धे स्पन्दविवर्जिते ।गिरौ शरदि निर्वात इव भ्रष्टाभ्रमालिके ॥६॥निर्विकल्पसमाधानाज्जहतुर्बाह्यसंविदम्।यथा कल्पलते कान्ते पूर्वमृत्वन्तरे रसम् ॥७॥अहं जगदिति भ्रान्तिदृश्यस्यादावनुद्भवः ।यदा ताभ्यामवगतस्यवत्यन्ताभावनात्मकः ॥८॥तदा दृश्यपिशाचोऽयमलमस्तं गतो द्वयोः ।असत्त्वादेव चास्माकं शशशृङ्गमिवानघ ॥९॥आदावेव हि यन्नास्ति वर्तमानेऽपि तत्तथा ।भातं वाऽभातमेवातो मृगतृष्णाम्बुवज्जगत् ॥१०॥स्वभावकेवलं शान्तं स्त्रीद्वयं तद्बभूव ह ।चन्द्रार्कादिपदार्थौघैर्दूरमुक्तमिवाम्बरम् ॥११॥तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता ।मानुषी त्वितरेणाशु ध्यानज्ञानानुरूपिणा ॥१२॥गेहान्तरेव प्रादेशमात्रमारुह्य संविदा ।बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती ॥१३॥अथ ते ललने लीलालोले ललितलोचने ।स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते ॥१४॥तत्रस्थे वाथ चिद्वृत्त्या पुप्लुवाते नभस्थलम् ।कोटियोजनविस्तीर्णं दूराद्दूरतरान्तरम् ॥१९॥दृश्यानुसन्धाननिजस्वभावा-दाकाशदेहे अपि ते मिथोऽत्र ।परस्पराकारविलोकनेनबभूवतुः स्नेहपरे वयस्ये ॥१६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः ॥२३॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP