संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ७२

उत्पत्तिप्रकरणं - सर्गः ७२

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
सूची सा संभवद्वाणी चिन्तयित्वेत्यकम्पनम् ।
पुनस्तद्देहलाभाय भवाम्याशु तपस्विनी ॥१॥
इति संचिन्त्य चित्तस्थं संहृत्य जनमारणम् ।
तदेव हिमवच्छृङ्गं जगाम तपसे स्थितम् ॥२॥
अपश्यदेव सूचित्वं सा तन्मानसमात्मनि ।
प्राणवातात्मिका प्राणैः प्रविश्य हृतमानसम् ॥३॥
अथात्मन्येव सूचित्वं पश्यत्येव मनोमयम् ।
प्राणवातशरीरासौ जगाम हिमवच्छिरः ॥४॥
दृढदावानले तत्र सर्वभूतविवर्जिते ।
महामहाशिलाभाभारूक्षे पांसुविधूसरे ॥५॥
तस्थावभ्युदितेवासौ निस्तृणे विपुले स्थले ।
मरावकस्मात्संजातशुष्का तृणशिखा यथा ॥६॥
सुसूक्ष्मस्यैकपादस्य सार्धेनैवाश्रितोर्वरा ।
स्वसंविदेकपादात्म तपः कर्तुं प्रचक्रमे ॥७॥
सूक्ष्मपादतलेनैषा वसुधारेणुसंकटी ।
निवार्य त्रिपदीं कृत्स्नाद्यत्नेनोर्ध्वमुखी स्थिता ॥८॥
कृष्णत्वहिंस्रतातैक्ष्ण्यव्याप्तास्यपवनाशनैः ।
यत्नात्पदं निबध्नन्ती रेण्वणूपलसंकटे ॥९॥
अरण्ये क्षुभिता संपद्दूरालोकार्थमुत्थिताम् ।
पुच्छाकोटिस्थितां वातालोलामनुचकार सा ॥१०॥
मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः ।
सखी बभूव सूच्याभा पश्चाद्भागैकरक्षिणी ॥११॥
क्षुद्रेऽपि स्वजने भूतेऽप्येति वत्सलतां जनः ।
दीधित्यापि सखीवृत्तं सूच्यां शुचितया भृतम् ॥१२॥
बभूव तस्याः स्वच्छाया द्वितीया तापसी सखी ।
एवं सूचीव मलिना तया पश्चात्कृतेव सा ॥१३॥
सूच्या तया सुनिर्गत्य सुपाताक्ष्या स्म कूणितैः ।
पश्चात्सख्याभया साधुरन्योन्याचारकेवलम् ॥१४॥
सूच्याभिप्रेक्षिते याता मतिं द्रुमलतादयः ।
महातपस्विनीं सूचीं दृष्ट्वा नोत्कण्ठयन्ति के ॥१५॥
स्थिरबद्धपदामेनां स्वमनोवृत्तिमुत्थिताम् ।
अनिलं भोजयांचक्रुर्मुखनिर्गतभांकृतैः ॥१६॥
प्रसूतानि भविष्याणि गीर्वाणान्यानि वा चिरम् ।
कौसुमानि रजांस्यस्या इत्यास्यं पर्यपूरयन् ॥१७॥
ततो महेन्द्रप्रहितं वातनुन्नामिषं रजः ।
तया त्वभ्रत्वव्याजेन न निगीर्णं मुखे विशत् ॥१८॥
न निगीर्णवती तानि रजांसि दृढनिश्चयात् ।
अन्तःसारतया कार्यं लघवोऽप्याप्नुवन्ति हि ॥१९॥
न पिबत्यास्यसंस्थानि तथा पुष्परजांस्यपि ।
विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् ॥२०॥
आशिरः पिहिता पङ्कैः पूरितापि महाजलैः ।
विधूतापि बृहद्वातैर्दग्धापि वनवह्निभिः ॥२१॥
भिन्नापि करकापातेर्भ्रामितापि तडिद्भ्रमैः ।
उद्वेजितापि जलदैः क्षोभिताप्यतिगर्जितैः ॥२२॥
अपि वर्षसहस्रैः सा चित्तस्थदृढनिश्चया ।
पादाग्रं तु कुसुप्तेव नाकम्पत तपस्विनी ॥२३॥
निवृत्ताया बहिःस्पन्दाद्देशकाले बहौ गते ।
विचारयन्त्यास्तस्याः स्वमात्मा सत्यं सुचेतनम् ॥२४॥
ज्ञानालोकः समुदभूत्सा परावरदर्शिनी ।
बभूव निर्मला सूचिर्विषूची पावनं परम् ॥२५॥
जाता विदितवेद्या सा स्वयमेव तया धिया ।
तपसा दुष्कृते क्षीणे सूची स्वसुखसूचिनी ॥२६॥
इति वर्षसहस्राणि साकरोद्दारुणं तपः ।
सप्तसप्तमहालोकसंतापकरमुन्मुखी ॥२७॥
तस्याः कल्पाग्निभीमेन तपसा हि महागिरिः ।
बभूव तेन ज्वलितो जज्वालेव ततो जगत् ॥२८॥
कस्येदं तपसाक्रान्तं जगदित्यथ वासवः ।
नारदं परिपप्रच्छ स तस्याकथयच्च तत् ॥२९॥
सप्तवर्षसहस्राणि सूची दीर्घतपस्विनी ।
महाविज्ञानदेहासौ तेनेदं ज्वलितं जगत् ॥३०॥
नागाः श्वसन्ति विचलन्ति नगाः पतन्ति
वैमानिका जलधिवारिधराः प्रयान्ति ।
शोषं दिशोऽर्कसहिता मलिनीभवन्ति
सूच्याः सुरेन्द्र तपसा क्षयमाययेव ॥३१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० सूचीतपःप्रभावो नाम द्विसप्ततितमः सर्गः ॥७२॥

N/A

References : N/A
Last Updated : September 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP