संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ वर्षसहस्रेण तां पितामह आययौ ।वरं पुत्रि गृहाणेति व्याजहार नभस्तलात् ॥१॥सूची कर्मेन्द्रियाभावाज्जीवमात्रकलावती ।न किंचिद्व्याजहारास्मै चिन्तयामास केवलम् ॥२॥पूर्णास्मि गतसंदेहा किं वरेण करोम्यहम् ।शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥३॥ज्ञातं ज्ञातव्यमखिलं शान्ता संदेहजालिका ।स्वविवेको विकसितः किमन्येन प्रयोजनम् ॥४॥यथा स्थितेयमस्मीह संतिष्ठेयं तथैव हि ।सत्यासत्यकलामेव त्यक्त्वा किमितरेण मे ॥५॥एतावन्तमहं कालमविवेकेन योजिता ।स्वसंकल्पसमुत्थेन वेतालेनेव बालिका ॥६॥इदानीमुपशान्तोऽसौ स्वविचारणया स्वयम् ।ईप्सितानीप्सितैरर्थः को भवेत्कलितैर्मम ॥७॥इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् ।तूष्णींस्थिता सनियतिः स पश्यन्भगवान्स्थितः ॥८॥ब्रह्मा पुनरुवाचेदं वीतरागां प्रसन्नधीः ।वरं पुत्रि गृहाण त्वं किंचित्कालं च भूतले ॥९॥भोगान्भुक्त्वा ततः पश्चाद्गमिष्यसि परं पदम् ।अव्यावृत्तिस्वरूपाया नियतेरेष निश्चयः ॥१०॥तपसानेन संकल्पः सफलोऽस्तु तवोत्तमे ।पीना भव पुनः शैले हिमकाननराक्षसी ॥११॥यया पूर्वं वियुक्तासि तन्वा जलदरूपया ।बीजान्तवृक्षता पुत्रि बृहद्वृक्षतया यथा ॥१२॥योगमेष्यसि भूयश्च तन्वान्तर्बीजरूपिणी ।तयैव रससेकेन लतयेवाङ्कुरस्थितिः ॥१३॥बाधां विदितवेद्यत्वान्न च लोके करिष्यसि ।अन्तःशुद्धा स्पन्दवती शारदीवाभ्रमण्डली ॥१४॥अश्रान्तध्याननिरता कदाचिल्लीलया यदि ।भविष्यसि बहीरूपा सर्वात्मध्यानरूपिणी ॥१५॥व्यवहारात्मकध्यानधारणाधाररूपिणी ।वातस्वभाववद्देहपरिस्पन्दाद्विलासिनी ॥१६॥तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी ।न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि ॥१७॥भविष्यसि न्यायवृत्तिर्लोके त्वन्यायबाधिका ।जीवन्मुक्ततया देहे स्वविवेकैकपालिका ॥१८॥इत्युक्त्वा गगनतलाज्जगाम देवः सूची सा भवतु ममेति किं विरोधः ।रागो वाब्जजवचनार्थवारणेऽस्मिन्नित्यन्तः स्वतनुमयी मनाग्बभूव ॥१९॥.प्रादेशः प्रथममभूत्ततोऽपि हस्तो व्यामश्चाप्यथ विटपस्ततोऽभ्रमाला ।सोद्यत्स्वावयवलता बभौ निमेषात्संकल्पद्रुमकणिकाङ्कुरक्रमेण ॥२०तद्गात्राण्यविकलशक्तिमन्ति देहादुद्भूतान्यथ करणेन्द्रियाणि सम्यक् ।संकल्पद्रुमवनपुष्पवत्समन्ताद्बीजौघान्यलमभवंस्तिरोहितानि ॥२१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने सूचीशरीरलाभो नाम पञ्चसप्ततितमः सर्गः ॥७५॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP