संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ३५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः ३५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः ॥१॥छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः ।अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः ॥२॥नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।मत्तहस्तिघटापीठचलाचलकुलाचलः ॥३॥कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः ॥४॥मकरव्यूहविस्तारभग्नाभग्नभटौघनौ ।महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः ॥५॥मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।हेतिवीचीवरालूनपताकावीचिमण्डलः ॥६॥शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः ।संरम्भघनसंचारसेनातिमितिमिङ्गिलः ॥७॥कृष्णायसपरीधानवलत्सेनाम्बुभीषणः ।कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः ॥८॥शरसीकरनीहारसान्धकारककुब्गणः ।निर्घोषाशोषिताशेषशब्दैकघनघुंघुमः ॥९॥पतनोत्पतनव्यग्रशिरःशकलसीकरः ।आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः ॥१०॥कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः ।अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान् ॥११॥गमागमपरानन्तपताकाच्छत्रफेनिलः ।वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः ॥१२॥गजप्रतिमसंपन्नमहारुधिरबुद्बुदः ।सैन्यप्रवाहविचलद्धयहस्तिजलेचरः ॥१३॥ससंग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः ॥१४॥तरत्तरङ्गविहगः पतत्करिघटातटः ।त्रस्तभीरुमृगानीकस्कूर्जद्धुरुघुरारवः ॥१५॥सरच्छरालीशलभशतभङ्गुरसैनिकः ।तरत्तरङ्गशरभः शरभारवनावनिः ॥१६॥चलद्द्विरेफनिर्ह्रादो रसत्तूर्यगुहागुरुः ।चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः ॥१७॥प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।पतद्रथवराढ्याङ्गः प्रतपत्खङ्गमण्डलः ॥१८॥प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः ।वहद्रक्तनदीपूरपतत्साराववारणः ॥१९॥सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः ।पर्यस्तसध्वजच्छत्रपताकारथपत्तनः ॥२०॥पतद्विमलहेत्यौघभूरिभास्वरभास्करः ।कठिनप्राणसंतापतापिताखिलमानसः ॥२१॥कोदण्डपुष्करावर्तशरधारानिरन्तरः ।वहत्खंगशिलालेखाविद्युद्वलयिताम्बरः ॥२२॥उच्छिन्नरक्तजलधिपतितेभकुलाचलः ।नभोविकीर्णनिपतद्युत्तारकणतारकः ॥२३॥चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः ।अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः ॥२४॥हेतिवर्षाशनिच्छन्नभूतलामलभूधरः ।गजराजगिरिव्रातपातपिष्टजनव्रजः ॥२५॥शरधाराघनानीकमेघच्छन्नमहीनभाः ।महानीकार्णवक्षोभसंघट्टघटिताद्रवः ॥२६॥व्याप्त उग्रानिलोद्भूतैर्जलव्यालैरिवाचलः ।अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः ॥२७॥शूलासिचक्रशरशक्तिगदाभुशुण्डी-प्रासादयो विदलनेन मिथो ध्वनन्तः ।दीप्ता अधुर्दशदिशः शतशो भ्रमन्तःकल्पान्तवातपरिवृत्तपदार्थलीलाम् ॥२८॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे रणवर्णनं नाम पञ्चत्रिंशः सर्गः ॥३५॥ N/A References : N/A Last Updated : September 11, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP