संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ७६ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ७६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथाभवदसौ सूची कर्कटीराक्षसी पुनः ।सूक्ष्मैव स्थौल्यमायाता मेघलेखेव वार्षिकी ॥१॥निजमाकाशमासाद्य किंचित्प्रमुदिता सती ।वृहद्राक्षसभावं तद्बोधात्कञ्चुकवज्जहौ ॥२॥तत्रैव ध्यायती तस्थौ बद्धपद्मासनस्थितिः ।व्यालम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत् ॥३॥अथ सा मासषट्केन ध्यानाद्बोधमुपागता ।महाजलदनादेन प्रावृषीव शिखण्डिनी ॥४॥प्रबुद्धा सा बहिर्वृत्तिर्बभूव क्षुत्परायणा ।यावद्देहं स्वभावोऽस्य देहस्य न निवर्तते ॥५॥अथ सा किं ग्रस इति चिन्तयामास चिन्तया ।भोक्तव्यः परजीवश्च न्यायेन न विना मया ॥६॥यदार्यगर्हितं यद्वा न्यायेन न समर्जितम् ।तस्माद्ग्रासाद्वरं मन्ये मरणं देहिनामिदम् ॥७॥यदि देहं त्यजामीदं तन्न्यायोपार्जितं विना ।न किंचिदस्ति निर्न्यायं भुक्तोऽर्थो हि गरायते ॥८॥यत्र लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् ।न जीवितेन नो मृत्या किंचित्कारणमस्ति मे ॥९॥मनोमात्रमहं ह्यासं देहादिभ्रमभूषणम् ।तच्छान्तं स्वावबोधेन देहादेहदृशौ कुतः ॥१०॥श्रीवसिष्ठ उवाच ।एवं स्थिता मौनवती शुश्राव गगनाद्गिरम् ।रक्षःस्वरूपसंत्यागतुष्टेनोक्तां नभस्वता ॥११॥गच्छ कर्कटि मूढांस्त्वं ज्ञानेनाश्ववबोधय ।मूढोत्तारणमेवेह स्वभावो महतामिति ॥१२॥बोध्यमानो भवत्यापि यो न बोधमुपैष्यति ।स्वनाशायैव जातोऽसौ न्याय्यो ग्रासो भवेत्तव ॥१३॥श्रुत्वेत्यनुगृऽहीतास्मि त्वयेत्युक्तवती शनैः ।उत्तस्थौ शैलशिखरात्क्रमादवरुरोह च ॥१४॥अधित्यकामतीत्याशु गत्वा चोपत्यकातटान् ।विवेश शैलपादस्थं किरातजनमण्डलम् ॥१५॥बह्वन्नपशुलोकौघद्रव्यशष्पौषधामिषम् ।अनन्तमूलपानान्नमृगकीटखगादिकम् ॥१६॥प्रचलितवलिताञ्जनाचलाभाहिमगिरिपादनिवेशितं सुदेशम् ।तदनुगतवती निशाचरी सानिशि सुघनान्धतमिस्रमार्गभूमौ ॥१७॥इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे अन्यायबाधिको नाम षट्सप्ततितमः सर्गः ॥७६॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP