संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८७ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८७ Translation - भाषांतर भानुरुवाच ।पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात् ।कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः ॥१यावत्ते देहकास्तेषां तापेन पवनैस्तथा ।कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत् ॥२जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः ।इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः ॥३अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः ।तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः ॥४क्षीयमाणे ततः कल्पे तपत्यादित्यसंचये ।पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम् ॥५वहत्सु कल्पवातेषु स्थित एकमहार्णवे ।क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः ॥६ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम् ।स्थिते त्वय्यात्मनि विभो ते तथैव व्यवस्थिताः ॥७अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम् ।सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः ॥८तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश ।त एते दश संसारा मनोव्योमनि संस्थिताः ॥९तेषामेकतमस्याहमयमाकाशमन्दिरे ।भानुर्भुवि विभो कालकलाकर्मणि योजितः ॥१०॥एष ते कथितः सर्गो दिशानामलसंभव ।ब्रह्मणां संभवो व्योम्नि यथेच्छसि तथा कुरु ॥११॥विविधकल्पनया वलिताम्बरंयदिदमुत्तम जागतमुत्थितम् ।करणजालकमाहितमोहनंतदखिलं निजचेतसि विभ्रमः ॥१२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० ऐन्दवो० दशजगद्वर्णनं नाम सप्ताशीतितमः सर्गः ॥८७॥ N/A References : N/A Last Updated : September 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP