संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ८५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ८५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ८५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।पुरा मे ब्रह्मणा प्रोक्तं सर्वं तत्कथयानघ ।यदिदं तत्प्रवक्ष्यामि त्वयि पृच्छति राघव ॥१॥पुरा मया हि भगवान्पृष्टः कमलसंभवः ।इमे कथमुपायान्ति ब्रह्मन्सर्गगणा इति ॥२॥तदुपाश्रुत्य भगवान्ब्रह्मा लोकपितामहः ।ऐन्दवाख्यानसहितं मामुवाच बृहद्वचः ॥३॥ब्रह्मोवाच ।सर्वं हि मन एवेदमित्थं स्फुरति भूतिमत् ।जलं जलाशयस्फारैर्विचित्रैश्चक्रकैरिव ॥४॥दिनादौ संप्रबुद्धस्य संसारं सृष्टुमिच्छतः ।पुराकल्पे हि कस्मिश्चिच्छृणु किं वृत्तमङ्ग मे ॥५॥कदाचिदखिलं सर्गं संहृत्य दिवसक्षये ।एक एवाहमेकाग्रः स्वस्थस्तामनयं निशाम् ॥६॥निशान्ते संप्रबुद्धात्मा संध्यां कृत्वा यथाविधि ।प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानहम् ॥७॥यावत्पश्यामि गगनं न तमोभिर्न तेजसा ।व्याप्तमत्यन्तविततं शून्यमन्तविवर्जितम् ॥८॥सर्गं संकल्पयामीति मतिं निश्चित्य तन्मया ।समवेक्षितुमारब्धं शुद्धं सूक्ष्मेण चेतसा ॥९॥अथाहं दृष्टवांस्तत्र मनसा विततेऽम्बरे ।पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान् ॥१०॥तेषु मत्प्रतिबिम्बाभाः पद्मकोशनिवासिनः ।राजहंसान्समारूढाः संस्थिता दश पद्मजाः ॥११॥पृथक्स्थितेषु सर्गेषु तेषूद्यद्भूतपङ्क्तिषु ।जलजालेषु शुद्धेषु जगत्सु जलदायिषु ॥१२॥प्रवहन्ति महानद्यः प्रध्वनन्ति यथाब्धयः ।प्रतपन्त्युष्णरुचयः प्रस्फुरन्त्यम्बरेऽनिलाः ॥१३॥दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवाः ।दानवा भोगिनश्चैव पातालेषु च संस्थिताः ॥१४॥कालचक्रपरिप्रोता यद्भावाः सकलर्तवः ।यथाकालं फलापूर्णा भूषयन्त्यभितो महीम् ॥१५॥प्रौढ्यं शुभाशुभाचारस्मृतयः ककुभं प्रति ।नरकस्वर्गफलदाः सर्वत्र समुपागताः ॥१६॥भोगमोक्षफलार्थिन्यः समस्ता भूतजातयः ।स्वमीहितं यथाकालं प्रयतन्ते यथाक्रमम् ॥१७॥सप्तलोकास्तथा द्वीपाः समुद्रा गिरयस्तथा ।अप्येष्यमाणाः कल्पान्तं स्फुरन्त्युरुतरारवम् ॥१८॥क्वचिद्भासित्वमायातं क्वचित्स्थिरतरं स्थितम् ।स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम् ॥१९॥नभोनीलोत्पलस्यान्तर्भ्रमदभ्रमधुव्रतम् ।प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम् ॥२०॥कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः ।शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव ॥२१॥लोकालोकाद्रिरसनारणदर्णवघुंघुमा ।तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता ॥२२॥धानाधरसुधा भूतरवकाकलिघुंघुमा ।संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना ॥२३॥गौराङ्गपङक्तिर्मध्यस्था रजनीराजिरञ्जिता ।पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः ॥२४॥बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक् ।जातारुणा विलोक्यन्तेदाडिमानीवकान्तिकाः ॥२५॥त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा ।जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला ॥२६॥इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च ।दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः ॥२७॥गन्धर्वनगरोद्यानलतावितानमालिनी ।समुद्रभूमिनभसां पदवी प्रविराजते ॥२८॥लोकान्तरेषु सङ्घेन देवासुरनरोरगाः ।उदुम्बरेषु मशका इव घुंघुमिताः स्थिताः ॥२९॥युगकल्पक्षणलवकलाकाष्ठाकलङ्कितः ।कालो वहत्यकलितसर्वनाशप्रतीक्षकः ॥३०॥एवमालोक्य शुद्धेन परेण स्वेन चेतसा ।भृशं विस्मयमापन्नः किमेतत्कथमित्यलम् ॥३१॥कथं मांसमयेनाक्ष्णा यन्न पश्यामि किंचन ।तन्मायाजालमतुलं पश्यामि मनसाम्बरे ॥३२॥अथालोक्य चिरं कालं मनसैवाहमम्बरात् ।अर्कं तस्माज्जगज्जालादेकमानीय पृष्टवान् ॥३३॥आगच्छ देवदेवेश भो भास्कर महाद्युते ।स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ ॥३४॥कस्त्वं कथमिदं जातं जगदेव जगन्ति च ।यदि जानासि भगवंस्तदेतत्कथयानघ ॥३५॥इत्युक्तो मां समालोक्य संपरिज्ञातवानथ ।नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा ॥३६॥श्रीभानुरुवाच ।अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि ।गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि ॥३७॥अथ मद्वाक्यसंदर्भे लीला चेत्तव सर्वग ।अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम् ॥३८॥सदसदिति कलाभिराततं यत्सदसदबोधविमोहदायिनीभिः ।अविरतरचनाभिरीश्वरात्मन् प्रविलसतीह मनो महन्महात्मन् ॥३९॥ इत्यार्षे श्रीवशिष्ठमहारामायणे वा० मो० उ० ऐन्दवोपाख्यानोपक्रमे ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः ॥८५॥ N/A References : N/A Last Updated : September 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP