संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः ६५ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणं - सर्गः ६५ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६५ Translation - भाषांतर श्रीवसिष्ठ उवाच ।परस्मात्कारणादेव मनः प्रथममुत्थितम् ।मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ॥१॥भावाभावलसद्दोलं तेनायमवलोक्यते ।सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया ॥२॥न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः ।ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् ॥३॥अपारावारविस्तारसंवित्सलिलवल्गनैः ।चिदेकार्णव एवायं स्वयमात्मा विजृम्भते ॥४॥असत्यमस्थैर्यवशात्सत्यं संप्रतिभासतः ।यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम् ॥५॥न सन्नासन्न संजातश्चेतसो जगतो भ्रमः ।अथ धीसमवायानामिन्द्रजालमिवोत्थितः ॥६॥दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात् ।असम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा ॥७॥अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति ।वेतालकल्पनाद्बाल इव संकल्पिते भये ॥८॥अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः .।चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम् ॥९॥जीवत्वादप्यहंभावस्त्वहंभावाच्च चित्तता ।चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः ॥१०॥देहादिमोहतः स्वर्गनरकौ मोक्षबन्धने ।बीजाङ्कुरवदारम्भसंरूढे देहकर्मणोः ॥११॥द्वैतं यथा नास्ति चिदात्मजीवयो-स्तथैव भेदोऽस्ति न जीवचित्तयोः ।यथैव भेदोऽस्ति न जीवचित्तयो-स्तथैव भेदोऽस्ति न देहकर्मणोः ॥१२॥कर्मैव देहो ननु देह एवचित्तं तदेवाहमितीह जीवः ।स जीव एवेश्वरचित्स आत्मासर्वः शिवस्त्वेकपदोक्तमेतत् ॥१३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने जीवविचारो नाम पञ्चषष्टितमः सर्गः ॥६५॥ N/A References : N/A Last Updated : September 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP