संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४७

पूर्वभागः - अध्यायः ४७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सुत उवाच ॥
आग्नीध्रं ज्येष्ठदायाहं काम्यपुत्रं महाबलम् ॥
प्रियव्रतोऽभ्यषिंचद्वै जंबूद्वीपेश्वरं नृपः ॥१॥

सोतीव भवभक्तश्च तपस्वी तरुणः सदा ॥
भवार्चनरतः श्रीमान्गोमान्धीमान्द्विजर्षभाः ॥२॥

तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ॥
सर्वे माहेश्वराश्चैव महादेवपरायणाः ॥३॥

ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥
हरिवर्षस्तृतीयस्तु चतुर्थो वै त्विलावृतः ॥४॥

रम्यस्तु पंचमस्तत्र हिरण्मान् षष्ठ उच्यते ॥
कुरुस्तु सप्तमस्तेषां भद्राश्वस्त्वष्टमः स्मृतः ॥५॥

नवमः केतुमालस्तु तेषां देशान्निबोधत ॥
नाभेस्तु दक्षिणं वर्षं हेमाख्यं तु पिता ददौ ॥६॥

हेमकूटं तु यद्वर्षं ददौ किंपुरुषाय सः ॥
नैषयं यत्स्मृतं वर्षं हरये तत्पिता ददौ ॥७॥

इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ॥
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥८॥

श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्मते ॥
यदुत्तरं श्रृंगवर्षं पिता तत्कुरवे ददौ ॥९॥

वर्षं माल्यवतं चापि भद्राश्वस्य न्यवेदयत् ॥
गंधमादनवर्षं तु केतुमालाय दत्तवान् ॥१०॥

इत्येतानि महान्तीह नव वर्षाणि भागशः ॥
आग्नीध्रस्तेषु वर्षेषु पुत्रांस्तानभिषिच्य वै ॥११॥

यथाक्रमं स धर्मात्मा ततस्तु तपसिस्तितः ॥
तपसा भावितश्चैव स्वाध्याय निरतस्त्वभूत् ॥१२॥

स्वाध्यायनिरतः पश्चाच्छिवध्यानरतस्त्वभूत् ॥
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ शुभानि च ॥१३॥

तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ॥१४॥

धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वतः ॥१५॥

रुद्रक्षेत्रे मृताश्चैव जंगमाः स्थावरास्तथा ॥
भक्ताः प्रासंगिकाश्चापि तेषु क्षेत्रेषु यांति ते ॥१६॥

तेषां हिताय रुद्रेण चाष्टक्षेत्रं विनिर्मितम् ॥
तत्र तेषां महादेवः सान्निध्यं कुरुते सदा ॥१७॥

दृष्ट्वा हृदि महादेवमष्टक्षेत्र निवासिनः ॥
सुखिनः सर्वदा तेषां स एवेह परा गतिः ॥१८॥

नाभेर्निसर्गं वक्ष्यामि हिमांकेऽस्मिन्निबोधत ॥
नाभिस्त्वजनयत्पुत्रं मेरुदेव्यां महामतिः ॥१९॥

ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूजितम् ॥
ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ॥२०॥

सोभिषिच्याथ ऋषभो भरतं पुत्रवत्सलः ॥
ज्ञानवैराग्यमाश्रित्य जित्वेन्द्रियमहोरगान् ॥२१॥

सर्वात्मनात्मनि स्थाप्य परमात्मानमीश्वरम् ॥
नग्नो जटी निराहारो चीरी ध्वांतगतो हि सः ॥२२॥

निराशस्त्यक्तसंदेहः शैवमाप परं पदम् ॥
हिमाद्रेर्दक्षिणं वर्षं भरताय न्यवेदयत् ॥२३॥

तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः ॥
भरतस्यात्मजो विद्वान्सुमतिर्नामधार्मिकः ॥२४॥

बभूव तस्मिंस्तद्राज्यं भरतः संन्यवेशयत् ॥
पुत्रसंक्रामितश्रीको वनं राजा विवेश सः ॥२५॥

इति श्रीलिंगमहापुराणे पूर्वभागे भरतवर्षकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP