संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः| अध्यायः ६० पूर्वभागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ पूर्वभागः - अध्यायः ६० अठरा पुराणांमध्ये भगवान् शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे. Tags : lingapuranpothipuranपुराणपोथीलिंगपुराणसंस्कृत अध्यायः ६० Translation - भाषांतर सूत उवाच ॥शेषाः पंच ग्रहा ज्ञेया ईश्वराः कामचारिणः ॥पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥१॥शेषाणां प्रकृतिं सम्यग्वक्ष्यमाणां निबोधत ॥सुरसेनापतिः स्कंदः पठ्यतेऽङ्गारको ग्रहः ॥२॥नारायणं बुधं प्राहुर्देवं ज्ञानविदो जनाः ॥सर्वलोकप्रभुः साक्षाद्यमो लोकप्रभुः स्वयम् ॥३॥महाग्रहो द्विजश्रेष्ठा मंदगामी शनैश्चरः ॥देवासुरगुरू द्वौ तु भानुमंतौ महाग्रहौ ॥४॥प्रजापतिसुतावुक्तौ ततः शुक्रबृहस्पती ॥आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥५॥भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् ॥रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राग्निदिवौकसाम् ॥६॥द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥७॥सूर्य एव त्रिलोकेशो मूलं परमदैवतम् ॥ततः संजायते सर्वं तत्रैव प्रविलीयते ॥८॥भावाभावौ हि लोकानामादित्यान्निस्सृतौ पुरा ॥अविज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः ॥९॥अत्र गच्छंति निधनं जायंते च पुनः पुनः ॥क्षणा मुहूर्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥१०॥मासाः संवत्सरश्चैव ऋतवोऽथ युगानि च ॥तदादित्या दृते ह्येषा कालसंख्या न विद्यते ॥११॥कालादृते न नियमो न दीक्षा नाह्निकक्रमः ॥ऋतूनां च विभागश्च पुष्पं मूलं फलं कुतः ॥१२॥कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोपि च ॥अभावो व्यवहाराणां जन्तूनां दिवि चेह च ॥१३॥जगत्प्रतापनमृते भास्करं रुद्ररूपिणम् ॥स एष कालश्चाग्निस्च द्वादशात्मा प्रजापतिः ॥१४॥तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् ॥स एष तेजसां राशिः समस्तः सार्वलौकिकः ॥१५॥उत्तमं मार्गमास्थाय रात्र्यहोभिरिदं जगत् ॥पार्श्वतोर्ध्वमधश्चैव तापयत्येष सर्वशः ॥१६॥यथा प्रभाकरो दीपो गृहमध्येऽवलंबितः ॥पार्श्वतोर्ध्वामधश्चैव तमो नाशयते समम् ॥१७॥तद्वत्सहस्रकिरणो ग्रहराजो जगत्प्रभुः ॥सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः ॥१८॥रवे रश्मिसहस्रं यत्प्राङ्मया समुदाहृतम् ॥तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः ॥१९॥सुषुम्नो हरि केशश्च विश्वकर्मा तथैव च ॥विश्वव्यचाः पुनश्चाद्यः सन्नद्धश्च ततः परः ॥२०॥सर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्तितः ॥सुषुम्नः सूर्य रश्मिस्तु दक्षिणां राशिमैधयत् ॥२१॥न्यगूर्ध्वाधः प्रचारोऽस्य सुषुम्नः परिकीर्तितः ॥हरिकेशः पुरस्ताद्यो ऋक्षयोनिः प्रकीर्त्यते ॥२२॥दक्षिणे विश्वकर्मा च रश्मिर्वर्धयते बुधम् ॥विश्वव्यचास्तु यः पश्चाच्छुक्रयोनिः स्मृतो बुधैः ॥२३॥सन्नद्धश्च तु यो रश्मिः स योनि र्लोहितस्य तु ॥षष्ठः सर्वावसू रश्मिः स योनिस्तु बृहस्पतेः ॥२४॥शनैश्चरं पुनश्चापि रश्मिराप्यायते स्वराट्र ॥एवं सूर्यप्रभावेन नक्षत्रग्रह तारकाः ॥२५॥दृश्यंते दिवि ताः सर्वाः विश्वं चेदं पुनर्जगत् ॥न क्षीयंते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥२६॥इति श्रीलिंगमहापुराणे पूर्वभागे षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP