संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३८

पूर्वभागः - अध्यायः ३८

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


शैलादिरुवाच ॥
गते महेश्वरे देवे तमुद्दिश्य जनार्दनः ॥
प्रणम्य भगवान्प्राह पद्मयोनिमजोद्भवः ॥१॥

श्रीविष्णुरुवाच ॥
परमेशो जगन्नाथः शंकरस्त्वेष सर्वगः ॥
आवयोरखिलस्येशः शरणं च महेश्वरः ॥२॥

अहं वामांगजो ब्रह्मन् शंकरस्य महात्मनः ॥
भवान् भवस्य देवस्य दक्षिणांगभवः स्वयम् ॥३॥

मामाहुर्ऋषयः प्रेक्ष्य प्रधानं प्रकृतिं तथा ॥
अव्यक्तमजमित्येवं भवंतं पुरुषस्त्विति ॥४॥

एवमाहुर्महादेवमावयोरपि कारणम् ॥
इशं सर्वस्य जगतः प्रभुमव्ययमीश्वरम् ॥५॥

सोपि तस्यामरेशस्य वचनाद्वारिजोद्भवः ॥
वरेण्यं वरदं रुद्रमस्तुवत्प्रणनाम च ॥६॥

अथाम्भसा प्लुतां भूमीं समाधाय जनार्दनः ॥
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः ॥७॥

नदीनदसमुद्रांश्च पूर्ववच्चाकरोत्प्रभुः ॥
कृत्वा चोर्वी प्रयत्नेन निम्नोन्नतविवर्जिताम् ॥८॥

धरायां सोचिनोत्सर्वान् भूधरान् भूधराकृतिः ॥
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥९॥

स्रष्टुं च भगवाँश्चक्रे मतिं मतिमतां वरः ॥
मुख्यं च तैर्यग्योन्यं चं दैविकं मानुषं तथा ॥१०॥

विभुश्चानुग्रहं तत्र कौमारकमदीनधीः ॥
पुरस्तादसृजद्देवः सनन्दं सनकं तथा ॥११॥

सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम् ॥
मरीचिभृग्वंगिरसं पुलस्त्यं पुलहं क्रतुम् ॥१२॥

दक्षमत्रिं वसिष्ठं च सोसृजद्योगविद्यया ॥
संकल्पं चैव धर्मं च ह्यधर्मं भगवान्प्रभुः ॥१३॥

द्वादशैव प्रजास्त्वेता ब्रह्मणोऽव्यक्तजन्मनः ॥
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः ॥१४॥

तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजो ब्रह्मवादिनौ ॥
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ ॥१५॥

एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन ॥
युगधर्मानशेषांश्च कल्पयामास विश्वसृक् ॥१६॥

इति श्रीलिंगमहापुराणे पूर्वभागे वैष्णवकथनं नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP