संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ४४

पूर्वभागः - अध्यायः ४४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


शैलादिरुवाच ॥
स्मरणादेव रुद्रस्य संप्राप्ताश्च गणेश्वराः ॥
सर्वे सहस्रहस्ताश्च सहस्रायुधपाणयः ॥१॥

त्रिनेत्राश्च महात्मानस्त्रिदशैरपि वंदिताः ॥
कोटिकालाग्निसंकाशा जटामुकुटधारिणः ॥२॥

दंष्ट्राकरालवदना नित्या बुद्धाश्च निर्मलाः ॥
कोटिकोटि गणैस्तुल्यैरात्मना च गणेश्वराः ॥
असंख्याता महात्मानस्तत्राजग्मुर्मुदायुताः ॥३॥

गायंतश्च द्रवंतश्च नृत्यंतश्च महाबलाः ॥
मुखाडंबरवाद्यानि वादयंतस्तथैव च ॥४॥

रथैर्नागैर्हयैश्चैव सिंहमर्कटवाहनाः ॥
विमानेषु तथारूढा हेमचित्रेषु वै गणाः ॥५॥

भेरीमृदंगकाद्यैश्च पणवानकगोमुखैः ॥
वादित्रैर्विविधैश्चान्यैः पटहैरेकपुष्करैः ॥६॥

भेरीमुरजसंनादैराडंबरकडिंडिमैः ॥
मर्दलैर्वेणुवीणाभिर्विविधैस्तालनिःस्वनैः ॥७॥

दर्दुरैस्तलघातैश्च कच्छपैः पणवैरपि ॥
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ॥८॥

ते गणेशा महासत्त्वाः सर्वदेवेश्वरेश्वराः ॥
प्रणम्य देवं देवीं च इदं वचनमबुवन् ॥९॥

भगवन्देवदेवेश त्रियंबक वृषध्वज ॥
किमर्थं च स्मृता देव आज्ञापय महाद्युते ॥१०॥

किं सागराञ्शोषयामो यमं वा सह किंकरैः ॥
हन्मो मृत्युसुतां मृत्युं पशुवद्धन्म पद्मजम् ॥११॥

बद्ध्वेन्द्रं सह देवैश्च सह विष्णुं च वायुना ॥
आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥१२॥

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ॥
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥१३॥

तांस्तथावादिनः सर्वान् गणेशान् सर्वसंमतान् ॥
उवाच देवः संपूज्य कोटिकोटिशतान्प्रभुः ॥१४॥

श्रृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ॥
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशंकिताः ॥१५॥

नंदीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः ॥
विप्रोयं नायकश्चैव सेनानीर्वः समृद्धिमान् ॥१६॥

तमिमं मम संदेशाद्यूयं सर्वेपि संमताः ॥
सेनान्यमभिषिंचध्वं महायोगपतिं पतिम् ॥१७॥

एवमुक्ता भगवता गणपाः सर्व एव ते ॥
एवमस्त्विति संमंत्र्य संभारानाहरंस्ततः ॥१८॥

तस्य सर्वाश्रयं दिव्यं जांबूनदमयं शुभम् ॥
आसनं मेरुसंकाशं मनोहरमुपाहरन् ॥१९॥

नैकस्तंभमयं चापि चामीकरवरप्रभम् ॥
मुक्तादामावलंबं च मणिरत्नावभासितम् ॥२०॥

स्तंभैश्च वैडुर्यमयैः किंकिणी जालसंवृतम् ॥
चारुरत्नकसंयुक्तं मंडपं विश्वतोमुखम् ॥२१॥

कृत्वा विन्यस्य तन्मध्ये तदासनवरं शुभम् ॥
तस्याग्रतः पादपीठं नीलवज्रावभासितम् ॥२२॥

चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ॥
संपूर्णौ परमाम्भोभिररविंदावृताननौ ॥२३॥

कलशानां सहस्रं तु सौवर्णं राजतं तथा ॥
ताम्रजं मृन्मयं चैव सर्वतीर्थाबुपूरितम् ॥२४॥

वासोयुगं तथा दिव्यं गंधं दिव्यं तथैव च ॥
केयूरे कुंडले चैव मुकुटं हारमेव च ॥२५॥

छत्रं शतशलाकं च वालव्यजनमेव च ॥
दत्तं महात्मना तेन ब्रह्मणा परमेष्ठिना ॥२६॥

शंखहारांगगौरेण पृष्ठेनापि विराजितम् ॥
व्यजनं चंद्रशुभ्रं च हेमदंडं सुचामरम् ॥२७॥

ऐरावतः सुप्रतीको गजावेतौ सुपूजितौ ॥
मुकुटं कांचनं चैव निर्मितं विश्वकर्मणा ॥२८॥

कुंडले चामले दिव्ये वज्रं चैव वरायुधम् ॥
जांबूनदमयं सूत्रं केयूरद्वयमेव च ॥२९॥

संभाराणि तथान्यानि विविधानि बहून्यपि ॥
समंतान्निन्युव्यग्रा गणपा देवसंमताः ॥३०॥

ततो देवाश्च सेंद्राश्च नारायणमुखास्तथा ॥
मुनयो भगवान्ब्रह्मा नवब्रह्माण एव च ॥३१॥

देवैश्च लोकाः सर्वे ते ततो जग्मुर्मुदा युताः ॥
तेष्वागतेषु सर्वेषु भगवान्परमेश्वरः ॥३२॥

सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥
पितामहोपि भगवान् नियोगादेव तस्य तु ॥३३॥

चकार सर्वं भगवानभिषेकं समाहितः ॥
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषेचयत् ॥३४॥

ततो विष्णुस्ततः शक्रो लोकपालास्तथैव च ॥
अभ्यषिंचंत विधिवद्गणेन्द्रं शिवशासनात् ॥३५॥

ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥
स्तुतवत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥३६॥

शिरस्यंजलिमादाय तुष्टाव च समाहितः ॥
प्रांजलिः प्रणतो भूत्वा जयशब्दं चकार च ॥३७॥

ततो गणाधिपाः सर्वे ततो देवास्ततोऽसुराः ॥
एवं स्तुतश्चाभिषिक्तो देवैः सब्रह्मकैस्तदा ॥३८॥

उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥
मरुतां च सुता देवी सुयशाख्या बभूव या ॥३९॥

लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ॥
चामरे चामरासक्तहस्ताग्रैः स्त्रीगणैर्युता ॥४०॥

सिंहासनं च परमं तया चाधिष्ठितं मया ॥
अलंकृता महालक्ष्म्या मुकुटाद्यैः सुभूषणैः ॥४१॥

लब्धो हारश्च परमो देव्याः कंठगतस्तथा ॥
वृषेन्द्रश्च सितो नागः सिंहः सिंहध्वजस्तथा ॥४२॥

रथश्च हेमच्छत्रं च चंद्रबिंबसमप्रभम् ॥
अद्यापि सदृशः कश्चिन्मया नास्ति विभुः क्वचित् ॥४३॥

सान्वयं च गृहीत्वेशस्तथा संबंधिबांधवैः ॥
आरुह्य वृषमीशानो मया देव्या गतः शिवः ॥४४॥

तदा देवीं भवं दृष्ट्वा मया च प्रार्थयन् गणैः ॥
मुनिदेवर्षयः सिद्धा आज्ञां पाशुपतीं द्विजाः ॥४५॥

अथाज्ञां प्रददौ तेषामर्हाणामज्ञया विभोः ॥
नंदिको नगजाभर्तुस्तेषां पाशुपतीं शुभाम् ॥४६॥

तस्माद्धि मुनयो लब्ध्वा तदाज्ञां मुनिपुंगवात् ॥
भवभक्तास्तदा चासंस्तस्मादेवं समर्चयेत् ॥४७॥

नमस्कारविहीनस्तु नाम उद्गिरयेद्भवे ॥
ब्रह्मघ्नदशसंतुल्यं तस्य पापं गरीयसम् ॥४८॥

तस्मात्सर्वप्रकारेण नमस्कारादिमुच्चरेत् ॥
आदौ कुर्यान्नमस्कारं तदंते शिवतां व्रजेत् ॥४९॥

इति श्रीलिंगमहापुराणे पूर्वभागे नंदिकेश्वराभिषेको नाम चतुश्चत्वारिंशोध्यायः ॥४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP