संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९९

विष्णुस्मृतिः - अध्यायः ९९

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दृष्ट्वा श्रियं देवदेवस्य विष्णोर्गृहीतपादां तपसा ज्वलन्तीम् ।
सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा ॥९९.१॥

उन्निद्रकोकनदचारुकरे वरेण्ये उन्निद्रकोकनदनाभिगृहीतपादे ।
उन्निद्रकोकनदसद्मसदास्थितीते उन्निद्रकोकनदमध्यसमानवर्णे ॥९९.२॥

नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि ।
चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ॥९९.३॥

त्वं एव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च ।
कान्तिः प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च ॥९९.४॥

स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः ।
ख्यातिर्विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥९९.५॥

आक्रम्य सर्वं तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि ।
तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहं ते वसतिं विभूतेः ॥९९.६॥

इत्येवं उक्ता वसुधां बभाषे लक्ष्मीस्तदा देववराग्रतःस्था ।
सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥९९.७॥

अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः ।
संस्मारणे चाप्यथ यत्र चाहं स्थिता सदा तच्छृणु लोकधात्रि ॥९९.८॥

वसाम्यथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे ।
मेघे तथा लम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ॥९९.९॥

तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु भूमे ।
प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥९९.१०॥

सद्यः कृते चाप्यथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे ।
वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ॥९९.११॥

सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे ।
दीप्ते हुताशे विमले च ख्ड्ग आदर्शबिम्बे च तथा स्थिताहम् ॥९९.१२॥

पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु ।
भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् ॥९९.१३॥

क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे ।
देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञहुतां च देहे ॥९९.१४॥

शरे च संग्रामविनिर्गते च स्थिता मृते स्वर्गसदःप्रयाते ।
वेदध्वनौ चाप्यथ शङ्खशब्दे स्वाहास्वधायां अथ वाद्यशब्दे ॥९९.१५॥

राज्याभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि ।
पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥९९.१६॥

सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे ।
वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥९९.१७॥

आचारसेविन्यथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे ।
सुशुद्धदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च ॥९९.१८॥

स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विमुक्ते ।
सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥९९.१९॥

सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च ।
स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते ॥९९.२०॥

नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु ।
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥९९.२१॥

संमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतास्वविलोलुपासु ।
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च ॥९९.२२॥

निमेषमात्रं च विना कृताहं न जातु तिष्ठे पुरुषोत्तमेन ॥९९.२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP