संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ९९ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ९९ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ९९ Translation - भाषांतर दृष्ट्वा श्रियं देवदेवस्य विष्णोर्गृहीतपादां तपसा ज्वलन्तीम् ।सुतप्तजाम्बूनदचारुवर्णां पप्रच्छ देवीं वसुधा प्रहृष्टा ॥९९.१॥उन्निद्रकोकनदचारुकरे वरेण्ये उन्निद्रकोकनदनाभिगृहीतपादे ।उन्निद्रकोकनदसद्मसदास्थितीते उन्निद्रकोकनदमध्यसमानवर्णे ॥९९.२॥नीलाब्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि ।चन्द्रानने सूर्यसमानभासे महाप्रभावे जगतः प्रधाने ॥९९.३॥त्वं एव निद्रा जगतः प्रधाना लक्ष्मीर्धृतिः श्रीर्विरतिर्जया च ।कान्तिः प्रभा कीर्तिरथो विभूतिः सरस्वती वागथ पावनी च ॥९९.४॥स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिः सुदीक्षा च तथा सुनीतिः ।ख्यातिर्विशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः ॥९९.५॥आक्रम्य सर्वं तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि ।तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहं ते वसतिं विभूतेः ॥९९.६॥इत्येवं उक्ता वसुधां बभाषे लक्ष्मीस्तदा देववराग्रतःस्था ।सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे ॥९९.७॥अस्याज्ञया यं मनसा स्मरामि श्रिया युतं तं प्रवदन्ति सन्तः ।संस्मारणे चाप्यथ यत्र चाहं स्थिता सदा तच्छृणु लोकधात्रि ॥९९.८॥वसाम्यथार्के च निशाकरे च तारागणाढ्ये गगने विमेघे ।मेघे तथा लम्बपयोधरे च शक्रायुधाढ्ये च तडित्प्रकाशे ॥९९.९॥तथा सुवर्णे विमले च रूप्ये रत्नेषु वस्त्रेष्वमलेषु भूमे ।प्रासादमालासु च पाण्डुरासु देवालयेषु ध्वजभूषितेषु ॥९९.१०॥सद्यः कृते चाप्यथ गोमये च मत्ते गजेन्द्रे तुरगे प्रहृष्टे ।वृषे तथा दर्पसमन्विते च विप्रे तथैवाध्ययनप्रपन्ने ॥९९.११॥सिंहासने चामलके च बिल्वे छत्रे च शङ्खे च तथैव पद्मे ।दीप्ते हुताशे विमले च ख्ड्ग आदर्शबिम्बे च तथा स्थिताहम् ॥९९.१२॥पूर्णोदकुम्भेषु सचामरेषु सतालवृन्तेषु विभूषितेषु ।भृङ्गारपात्रेषु मनोहरेषु मृदि स्थिताहं च नवोद्धृतायाम् ॥९९.१३॥क्षीरे तथा सर्पिषि शाद्बले च क्षौद्रे तथा दध्नि पुरंध्रिगात्रे ।देहे कुमार्याश्च तथा सुराणां तपस्विनां यज्ञहुतां च देहे ॥९९.१४॥शरे च संग्रामविनिर्गते च स्थिता मृते स्वर्गसदःप्रयाते ।वेदध्वनौ चाप्यथ शङ्खशब्दे स्वाहास्वधायां अथ वाद्यशब्दे ॥९९.१५॥राज्याभिषेके च तथा विवाहे यज्ञे वरे स्नातशिरस्यथापि ।पुष्पेषु शुक्लेषु च पर्वतेषु फलेषु रम्येषु सरिद्वरासु ॥९९.१६॥सरःसु पूर्णेषु तथा जलेषु सशाद्वलायां भुवि पद्मखण्डे ।वने च वत्से च शिशौ प्रहृष्टे साधौ नरे धर्मपरायणे च ॥९९.१७॥आचारसेविन्यथ शास्त्रनित्ये विनीतवेषे च तथा सुवेषे ।सुशुद्धदान्ते मलवर्जिते च मृष्टाशने चातिथिपूजके च ॥९९.१८॥स्वदारतुष्टे निरते च धर्मे धर्मोत्कटे चात्यशनाद्विमुक्ते ।सदा सपुष्पे ससुगन्धिगात्रे सुगन्धलिप्ते च विभूषिते च ॥९९.१९॥सत्ये स्थिते भूतहिते निविष्टे क्षमान्विते क्रोधविवर्जिते च ।स्वकार्यदक्षे परकार्यदक्षे कल्याणचित्ते च सदा विनीते ॥९९.२०॥नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु ।अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥९९.२१॥संमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतास्वविलोलुपासु ।धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने च ॥९९.२२॥निमेषमात्रं च विना कृताहं न जातु तिष्ठे पुरुषोत्तमेन ॥९९.२३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP