संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ९३ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ९३ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ९३ Translation - भाषांतर अब्राह्मणे दत्तं तत्समं एव पारलौकिकं ॥९३.१॥द्विगुणं ब्राह्मणब्रुवे ॥९३.२॥सहस्रगुणं प्राधीते ॥९३.३॥अनन्तं वेदपारगे ॥९३.४॥पुरोहितस्त्वात्मन एव पात्रं ॥९३.५॥स्वसा दुहितृजामातरश्च ॥९३.६॥न वार्यपि प्रयच्छेत बैडालव्रतिके द्विजे ।न बकव्रतिके पापे नावेदविदि धर्मवित् ॥९३.७॥धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥९३.८॥अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः ॥९३.९॥ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः ।ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥९३.१०॥न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥९३.११॥प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥९३.१२॥अलिङ्गी लिङ्गिवेषेण यो वृत्तिं उपजीवति ।स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥९३.१३॥न दानं यशसे दद्यान्न भयान्नोपकारिणे ।न नृत्यगीतशीलेभ्यो धर्मार्थं इति निश्चितम् ॥९३.१४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP