संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २२

विष्णुस्मृतिः - अध्यायः २२

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ब्राह्मणस्य सपिण्डानां जननमरणयोर्दशाहं आशौचं ॥२२.१॥

द्वादशाहं राजन्यस्य ॥२२.२॥

पञ्चदशाहं वैश्यस्य ॥२२.३॥

मासं शूद्रस्य ॥२२.४॥

सपिण्डता च पुरुषे सप्तमे विनिवर्तते ॥२२.५॥

आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते ॥२२.६॥

नाशौचे कस्यचिदन्नं अश्नीयात् ॥२२.७॥

ब्राह्मणादीनां अशौचे यः सकृदेवान्नं अत्ति तस्य तावदाशौचं यावत्तेषां ॥२२.८॥

आशौशापगमे प्रायश्चित्तं कुर्यात् ॥२२.९॥

सवर्णस्याशौचे द्विजो भुक्त्वा स्रवन्तीं आसाद्य तन्निमग्नस्त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥२२.१०॥

क्षत्रियाशौचे ब्राह्मणस्त्वेतदेवोपोषितः कृत्वा शुध्यति ॥२२.११॥

वैश्याशौचे राजन्यश्च ॥२२.१२॥

वैश्याशौचे ब्राह्मणस्त्रिरात्रोपोषितश्च ॥२२.१३॥

ब्राह्मणाशौचे राजन्यः क्षत्रियाशौचे वैश्यश्च स्रवन्तीं आसाद्य गायत्रीशतपञ्चकं जपेत् ॥२२.१४॥

वैश्यश्च ब्राह्मणाशौचे गायत्र्यष्टशतं जपेत् ॥२२.१५॥

शूद्राशौचे द्विजो भुक्त्वा प्राजापत्यं चरेत् ॥२२.१६॥

शूद्रश्च द्विजाशौचे स्नानं आचरेत् ॥२२.१७॥

शूद्रः शूद्राशौचे स्नातः पञ्चगव्यं पिबेत् ॥२२.१८॥

पत्नीनां दासानां आनुलोम्येन स्वामिनस्तुल्यं आशौचं ॥२२.१९॥

मृते स्वामिन्यात्मीयं ॥२२.२०॥

हीनवर्णानां अधिकवर्णेषु सपिण्डेषु तदशौचव्यपगमे शुद्धिः ॥२२.२१॥

ब्राह्मणस्य क्षत्रिविट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्रैकरात्रैः ॥२२.२२॥

क्षत्रियस्य विट्शूद्रयोः षड्रात्रत्रिरात्राभ्यां ॥२२.२३॥

वैश्यस्य शूद्रेषु षड्रात्रेण ॥२२.२४॥

मासतुल्यैरहोरात्रैर्गर्भस्रावे ॥२२.२५॥

जातमृते मृतजाते वा कुलस्य सद्यः शौचं ॥२२.२६॥

अदन्तजाते बाले प्रेते सद्य एव ॥२२.२७॥

नास्याग्निसंस्कारो नोदकक्रिया ॥२२.२८॥

दन्तजाते त्वकृतचूडे त्वहोरात्रेण ॥२२.२९॥

कृतचूडे त्वसंस्कृते त्रिरात्रेण ॥२२.३०॥

ततः परं यथोक्तकालेन ॥२२.३१॥

स्त्रीणां विवाहः संस्कारः ॥२२.३२॥

संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे ॥२२.३३॥

तत्प्रसवमरणे चेत्पितृगृहे स्यातां , तदा एकरात्रं त्रिरात्रं च ॥२२.३४॥

जननाशौचमध्ये यद्यपरं जननाशौचं स्यात्, तदा पूर्वाशौचव्यपगमे शुद्धिः ॥२२.३५॥

रात्रिशेषे दिनद्वयेन ॥२२.३६॥

प्रभाते दिनत्रयेण ॥२२.३७॥

मरणाशौचमध्ये ज्ञातिमरणेऽप्येवं ॥२२.३८॥

श्रुत्वा देशान्तरस्थो जननमरणे आशौचशेषेण शुध्येत् ॥२२.३९॥

व्यतीतेऽशौचे संवत्सरान्तस्त्वेकरात्रेण ॥२२.४०॥

ततः परं स्नानेन ॥२२.४१॥

आचार्ये मातामहे च व्यतीते त्रिरात्रेण ॥२२.४२॥

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥२२.४३॥

आचार्यपत्नीपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वतीतेष्वेकरात्रेण ॥२२.४४॥

स्वदेशराजनि च ॥२२.४५॥

असपिण्डे स्ववेश्मनि मृते च ॥२२.४६॥

भृग्वग्न्यनाशकाम्बुसंग्रामविद्युन्नृपहतानां नाशौचं ॥२२.४७॥

न राज्ञां रजकर्मणि ॥२२.४८॥

न व्रतिनां व्रते ॥२२.४९॥

न सत्रिणां सत्रे ॥२२.५०॥

न कारूणां कारुकर्मणि ॥२२.५१॥

न राजाज्ञाकारिणां तदिच्छया ॥२२.५२॥

न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोः ॥२२.५३॥

न देशविभ्रमे ॥२२.५४॥

आपद्यपि च कष्टायां ॥२२.५५॥

आत्मत्यागिनः पतिताश्च नाशौचोदकभाजः ॥२२.५६॥

पतितस्य दासी मृतेऽह्नि पदा अपां घटं अपवर्जयेत् ॥२२.५७॥

उद्बन्धनमृतस्य यः पाशं छिन्द्यात्स तप्तकृच्छ्रेण शुध्यति ॥२२.५८॥

आत्मत्यागिनां संस्कर्ता च ॥२२.५९॥

तदश्रुपातकारी च ॥२२.६०॥

सर्वस्यैव प्रेतस्य बान्धवैः सहाश्रुपातं कृत्वा स्नानेन ॥२२.६१॥

अकृतेऽस्थिसंचये सचैलस्नानेन ॥२२.६२॥

द्विजः शूद्रप्रेतानुगमनं कृत्वा स्रवन्तीं आसाद्य तन्निमग्नः त्रिरघमर्षणं जप्त्वोत्तीर्य गायत्र्यष्टसहस्रं जपेत् ॥२२.६३॥

द्विजप्रेतस्याष्टशतं ॥२२.६४॥

शूद्रः प्रेतानुगमनं कृत्वा स्नानं आचरेत् ॥२२.६५॥

चिताधूमसेवने सर्वे वर्णाः स्नानं आचरेयुः ॥२२.६६॥

मैथुने दुःस्वप्ने रुधिरोपगतकण्ठे वमनविरेकयोश्च ॥२२.६७॥

श्मश्रुकर्मणि कृते च ॥२२.६८॥

शवस्पृशं च स्पृष्ट्वा रजस्वलाचण्डालयूपांश्च ॥२२.६९॥

भक्ष्यवर्जं पञ्चनखशवं तदस्थिस्नेहं च ॥२२.७०॥

सर्वेष्वेतेषु स्नानेषु वस्त्रं नाप्रक्षालितं बिभृयात् ॥२२.७१॥

रजस्वला चतुर्थेऽह्नि स्नानाच्छुध्यति ॥२२.७२॥

रजस्वला हीनवर्णां रजस्वलां स्पृष्ट्वा न तावदश्नीयात्यावन्न शुद्धा ॥२२.७३॥

सवर्णां अधिकवर्णां वा स्पृष्ट्वा सद्यः स्नात्वा शुध्यति ॥२२.७४॥

क्षुत्वा सुप्त्वा भुक्त्वा भोजनाध्ययनेप्सुः पीत्वा स्नात्वा निष्ठीव्य वासः परिधाय रथ्यां आक्रम्य मूत्रपुरीषं कृत्वा पञ्चनखास्थ्यस्नेहं स्पृष्ट्वा चाचमेत् ॥२२.७५॥

चण्डालम्लेच्छसंभाषणे च ॥२२.७६॥

नाभेरधस्तात्प्रबाहुषु च कायिकैर्मलैः सुराभिर्मद्यैश्चोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य शुध्येत् ॥२२.७७॥

अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन ॥२२.७८॥

वक्त्रोपहतस्त्वुपोष्य स्नात्वा पञ्चगव्येन ॥२२.७९॥

दशनच्छदोपहतश्च ॥२२.८०॥

वसा शुक्रं असृङ्मज्जा मूत्रं विट्कर्णविण्नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥२२.८१॥

गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ॥२२.८२॥

माधूकं ऐक्षवं टाङ्कं कौलं खार्जूरपानसे ।
मृद्वीकारसमाध्वीके मैरेयं नारिकेलजम् ॥२२.८३॥

अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य च ।
राजन्यश्चैव वैश्यश्च स्पृष्ट्वैतानि न दुष्यतः ॥२२.८४॥

गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥२२.८५॥

आचार्यं स्वं उपाध्यायं पितरं मातरं गुरुम् ।
निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥२२.८६॥

आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥२२.८७॥

ज्ञानं तपोऽग्निराहारो मृन्मनो वार्युपाञ्जनम् ।
वायुः कर्मार्ककालौ च शुद्धिकर्तॄणि देहिनाम् ॥२२.८८॥

सर्वेषां एव शौचानां अन्नशौचं परं स्मृतम् ।
योऽन्ने शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः ॥२२.८९॥

क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः ।
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥२२.९०॥

मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥२२.९१॥

अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥२२.९२॥

एष शौचस्य ते प्रोक्तः शारीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां शुद्धेः शृणु विनिर्णयम् ॥२२.९३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP