संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १०

विष्णुस्मृतिः - अध्यायः १०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ धटः ॥१०.१॥

चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥१०.२॥

तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥१०.३॥

तां च सुवर्णकारकांस्यकाराणां अन्यतमो बिभृयात् ॥१०.४॥

तत्र चैकस्मिन्शिक्ये पुरुषं दिव्यकारिणं आरोपयेत्, द्वितीये प्रतिमानं शिलादि ॥१०.५॥

प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषं अवतारयेत् ॥१०.६॥

धटं च समयेन गृह्णीयात् ॥१०.७॥

तुलाधारं च ॥१०.८॥

ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥१०.९॥

धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।
त्वं एव धट जानीषे न विदुर्यानि मानुषाः ॥१०.१०॥

व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥१०.११॥

ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।
तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥१०.१२॥

शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।
एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥१०.१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP