संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः १० विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः १० स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः १० Translation - भाषांतर अथ धटः ॥१०.१॥चतुर्हस्तोच्छ्रितो द्विहस्तायतः ॥१०.२॥तत्र सारवृक्षोद्भवा पञ्चहस्तायतोभयतःशिक्या तुला ॥१०.३॥तां च सुवर्णकारकांस्यकाराणां अन्यतमो बिभृयात् ॥१०.४॥तत्र चैकस्मिन्शिक्ये पुरुषं दिव्यकारिणं आरोपयेत्, द्वितीये प्रतिमानं शिलादि ॥१०.५॥प्रतिमानपुरुषौ समधृतौ सुचिह्नितौ कृत्वा पुरुषं अवतारयेत् ॥१०.६॥धटं च समयेन गृह्णीयात् ॥१०.७॥तुलाधारं च ॥१०.८॥ब्रह्मघ्नां ये स्मृता लोका ये लोकाः कूटसाक्षिणाम् ।तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥१०.९॥धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।त्वं एव धट जानीषे न विदुर्यानि मानुषाः ॥१०.१०॥व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वयि ।तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥१०.११॥ततस्त्वारोपयेच्छिक्ये भूय एवाथ तं नरम् ।तुलितो यदि वर्धेत ततः शुद्धः स धर्मतः ॥१०.१२॥शिक्यच्छेदाक्षभङ्गेषु भूयस्त्वारोपयेन्नरम् ।एवं निःसंशयं ज्ञानं यतो भवति निर्णयः ॥१०.१३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP