संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४८

विष्णुस्मृतिः - अध्यायः ४८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ कर्मभिरात्मकृतैर्गुरुं आत्मानं मन्येतात्मार्थे प्रसृतियावकं श्रपयेत् ॥४८.१॥

न ततोऽग्नौ जुहुयात् ॥४८.२॥

न चात्र बलिकर्म ॥४८.३॥

अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत् ॥४८.४॥

श्रप्यमाणे रक्षां कुर्यात् ॥४८.५॥

ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषो मृगाणाम् ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रं अत्येति रेभन् ॥४८.६॥

इति दर्भान्बध्नाति ॥४८.६॥

शृतं च तं अश्नीयात्पात्रे निषिच्य ॥४८.७॥

ये देवा मनोजाता मोनोजुषः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहेत्यात्मनि जुहुयात् ॥४८.८॥

अथाचान्तो नाभिं आलभेत ॥४८.९॥

स्नाताः पीता भवत यूयं आपोऽस्माकं उदरे यवाः, ता अस्मभ्यं अनमीवा अयक्ष्मा अनागसः सन्तु देवीरमृतां ऋतावृध इति ॥४८.१०॥

त्रिरात्रं मेधार्थी ॥४८.११॥

षड्रात्रं पापकृत् ॥४८.१२॥

सप्तरात्रं पीत्वा महापातकिनां अन्यतमं पुनाति ॥४८.१३॥

द्वादशरात्रेण पूर्वपुरुषकृतं अपि पापं निर्दहति ॥४८.१४॥

मासं पीत्वा सर्वपापानि ॥४८.१५॥

गोनिहारमुक्तानां यवानां एकविंशतिरात्रं च ॥४८.१६॥

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ।
निर्णोदः सर्वपापानां पवित्रं ऋषिभिर्धृतम् ॥४८.१७॥

घृतं यवा मधु यवा आपो वा अमृतं यवाः ।
सर्वे पुनीत मे पापं यन्मे किंचन दुष्कृतम् ॥४८.१८॥

वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् ।
अलक्ष्मीं कालकर्णीं च नाशयध्वं यवा मम ॥४८.१९॥

श्वसूकरावलीढं च उच्छिष्टोपहतं च यत् ।
मातापित्रोरशुश्रूषां तत्पुनीध्वं यवा मम ॥४८.२०॥

गणान्नं गणिकान्नं च शूद्रान्नं श्राद्धसूतकम् ।
चौरस्यान्नं नवश्राद्धं पुनीध्वं च यवा मम ॥४८.२१॥

बालधूर्तं अधर्मं च राजद्वारकृतं च यत् ।
सुवर्णस्तैन्यं अव्रात्यं अयाज्यस्य च याजनम् ।
ब्राह्मणानां परीवादं पुनीध्वं च यवा मम ॥४८.२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP