संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २३

विष्णुस्मृतिः - अध्यायः २३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतं ॥२३.१॥

अत्यन्तोपहतं सर्वं लोहभाण्डं अग्नौ प्रक्षिप्तं शुध्येत् ॥२३.२॥

मणिमयं अश्ममयं अब्जं च सप्तरात्रं महीनिखननेन ॥२३.३॥

शृङ्गदन्तास्थिमयं तक्षणेन ॥२३.४॥

दारवं मृन्मयं च जह्यात् ॥२३.५॥

अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥२३.६॥

सौवर्णराजताब्जमणिमयानां निर्लेपानां अद्भिः शुद्धिः ॥२३.७॥

अश्ममयानां चमसानां ग्रहाणां च ॥२३.८॥

चरुस्रुक्स्रुवाणां उष्णेनाम्भसा ॥२३.९॥

यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥२३.१०॥

स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥२३.११॥

शयनयानासनानां च ॥२३.१२॥

बहूनां च ॥२३.१३॥

धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥२३.१४॥

शाकमूलफलपुष्पाणां च ॥२३.१५॥

तृणकाष्ठशुष्कपलाशानां च ॥२३.१६॥

एतेषां प्रक्षालनेन ॥२३.१७॥

अल्पानां च ॥२३.१८॥

ऊषैः कौशेयाविकयोः ॥२३.१९॥

अरिष्टकैः कुतपानां ॥२३.२०॥

श्रीफलैरंशुपट्टानां ॥२३.२१॥

गौरसर्षपैः क्षौमाणां ॥२३.२२॥

शृङ्गास्थिदन्तमयानां च ॥२३.२३॥

पद्माक्षैर्मृगलोमिकानां ॥२३.२४॥

ताम्ररीतित्रपुसीसमयानां अम्लोदकेन ॥२३.२५॥

भस्मना कांस्यलोहयोः ॥२३.२६॥

तक्षणेन दारवाणां ॥२३.२७॥

गोवालैः फलसंभवानां ॥२३.२८॥

प्रोक्षणेन संहतानां ॥२३.२९॥

उत्पवनेन द्रवाणां ॥२३.३०॥

गुडादीनां इक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥२३.३१॥

सर्वलवणानां च ॥२३.३२॥

पुनः पाकेन मृन्मयानां ॥२३.३३॥

द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ॥२३.३४॥

असिद्धस्यान्नस्य यन्मात्रं उपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥२३.३५॥

द्रोणाभ्यधिकं सिद्धं अन्नं उपहतं न दुष्यति ॥२३.३६॥

तस्योपहतमात्रं अपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च ॥२३.३७॥

पक्षिजग्धं गवा घ्रातं अवधूतं अवक्षुतम् ।
दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥२३.३८॥

यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।
तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥२३.३९॥

अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥२३.४०॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥२३.४१॥

प्राणिनां अथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।
अत्यन्तोपहतानां च शौचं नित्यं अतन्द्रितम् ॥२३.४२॥

भूमिष्ठं उदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।
अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥२३.४३॥

मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।
अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥२३.४४॥

वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।
पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥२३.४५॥

जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे ।
कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥२३.४६॥

त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।
अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥२३.४७॥

नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।
ब्राहमणान्तरितं भैक्ष्यं आकराः सर्व एव च ॥२३.४८॥

नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।
प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥२३.४९॥

श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।
क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥२३.५०॥

ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।
यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥२३.५१॥

मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः ।
रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥२३.५२॥

नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः ।
न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥२३.५३॥

स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥२३.५४॥

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।
अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् ॥२३.५५॥

मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् ।
संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥२३.५६॥

दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् ।
गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥२३.५७॥

गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः ।
गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥२३.५८॥

षडङ्गं एतत्परमं मङ्गल्यं परमं गवाम् ।
शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥२३.५९॥

गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥२३.६०॥

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा ।
लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥२३.६१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP