संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः २३ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः २३ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः २३ Translation - भाषांतर शारीरैर्मलैः सुराभिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतं ॥२३.१॥अत्यन्तोपहतं सर्वं लोहभाण्डं अग्नौ प्रक्षिप्तं शुध्येत् ॥२३.२॥मणिमयं अश्ममयं अब्जं च सप्तरात्रं महीनिखननेन ॥२३.३॥शृङ्गदन्तास्थिमयं तक्षणेन ॥२३.४॥दारवं मृन्मयं च जह्यात् ॥२३.५॥अत्यन्तोपहतस्य वस्त्रस्य यत्प्रक्षालितं सद्विरज्यते तच्छिन्द्यात् ॥२३.६॥सौवर्णराजताब्जमणिमयानां निर्लेपानां अद्भिः शुद्धिः ॥२३.७॥अश्ममयानां चमसानां ग्रहाणां च ॥२३.८॥चरुस्रुक्स्रुवाणां उष्णेनाम्भसा ॥२३.९॥यज्ञकर्मणि यज्ञपात्राणां पाणिना संमार्जनेन ॥२३.१०॥स्फ्यशूर्पशकटमुसलोलूखलानां प्रोक्षणेन ॥२३.११॥शयनयानासनानां च ॥२३.१२॥बहूनां च ॥२३.१३॥धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससां च ॥२३.१४॥शाकमूलफलपुष्पाणां च ॥२३.१५॥तृणकाष्ठशुष्कपलाशानां च ॥२३.१६॥एतेषां प्रक्षालनेन ॥२३.१७॥अल्पानां च ॥२३.१८॥ऊषैः कौशेयाविकयोः ॥२३.१९॥अरिष्टकैः कुतपानां ॥२३.२०॥श्रीफलैरंशुपट्टानां ॥२३.२१॥गौरसर्षपैः क्षौमाणां ॥२३.२२॥शृङ्गास्थिदन्तमयानां च ॥२३.२३॥पद्माक्षैर्मृगलोमिकानां ॥२३.२४॥ताम्ररीतित्रपुसीसमयानां अम्लोदकेन ॥२३.२५॥भस्मना कांस्यलोहयोः ॥२३.२६॥तक्षणेन दारवाणां ॥२३.२७॥गोवालैः फलसंभवानां ॥२३.२८॥प्रोक्षणेन संहतानां ॥२३.२९॥उत्पवनेन द्रवाणां ॥२३.३०॥गुडादीनां इक्षुविकाराणां प्रभूतानां गृहनिहितानां वार्यग्निदानेन ॥२३.३१॥सर्वलवणानां च ॥२३.३२॥पुनः पाकेन मृन्मयानां ॥२३.३३॥द्रव्यवत्कृतशौचानां देवतार्चानां भूयः प्रतिष्ठापनेन ॥२३.३४॥असिद्धस्यान्नस्य यन्मात्रं उपहतं तन्मात्रं परित्यज्य शेषस्य कण्डनप्रक्षालने कुर्यात् ॥२३.३५॥द्रोणाभ्यधिकं सिद्धं अन्नं उपहतं न दुष्यति ॥२३.३६॥तस्योपहतमात्रं अपास्य गायत्र्याभिमन्त्रितं सुवर्णाम्भः प्रक्षिपेत्बस्तस्य च प्रदर्शयेदग्नेश्च ॥२३.३७॥पक्षिजग्धं गवा घ्रातं अवधूतं अवक्षुतम् ।दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥२३.३८॥यावन्नापैत्यमेध्याक्ताद्गन्धो लेपश्च तत्कृतः ।तावन्मृद्वारि देयं स्यात्सर्वासु द्रव्यशुद्धिषु ॥२३.३९॥अजाश्वं मुखतो मेध्यं न गौर्न नरजा मलाः ।पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥२३.४०॥रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥२३.४१॥प्राणिनां अथ सर्वेषां मृद्भिरद्भिश्च कारयेत् ।अत्यन्तोपहतानां च शौचं नित्यं अतन्द्रितम् ॥२३.४२॥भूमिष्ठं उदकं पुण्यं वैतृष्ण्यं यत्र गोर्भवेत् ।अव्याप्तं चेदमेध्येन तद्वदेव शिलागतम् ॥२३.४३॥मृतपञ्चनखात्कूपादत्यन्तोपहतात्तथा ।अपः समुद्धरेत्सर्वाः शेषं वस्त्रेण शोधयेत् ॥२३.४४॥वह्निप्रज्वालनं कुर्यात्कूपे पक्वेष्टकाचिते ।पञ्चगव्यं न्यसेत्पश्चान्नवतोयसमुद्भवे ॥२३.४५॥जलाशयेष्वथाल्पेषु स्थावरेषु वसुंधरे ।कूपवत्कथिता शुद्धिर्महत्सु च न दूषणम् ॥२३.४६॥त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥२३.४७॥नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् ।ब्राहमणान्तरितं भैक्ष्यं आकराः सर्व एव च ॥२३.४८॥नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥२३.४९॥श्वभिर्हतस्य यन्मांसं शुचि तत्परिकीर्तितम् ।क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥२३.५०॥ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि निर्दिशेत् ।यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥२३.५१॥मक्षिका विप्रुषश्छाया गौर्गजाश्वमरीचयः ।रजो भूर्वायुरग्निश्च मार्जारश्च सदा शुचिः ॥२३.५२॥नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गे न यान्ति याः ।न श्मश्रूणि गतान्यास्यं न दन्तान्तरवेष्टितम् ॥२३.५३॥स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥२३.५४॥उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन ।अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् ॥२३.५५॥मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेनैव पुस्तकम् ।संमार्जनेनाञ्जनेन सेकेनोल्लेखनेन च ॥२३.५६॥दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम् ।गावः पवित्रमङ्गल्यं गोषु लोकाः प्रतिष्ठिताः ॥२३.५७॥गावो वितन्वते य्ज्ञं गावः सर्वाघसूदनाः ।गोमूत्रं गोमयं सर्पिः क्षीरं दधि च रोचना ॥२३.५८॥षडङ्गं एतत्परमं मङ्गल्यं परमं गवाम् ।शृङ्गोदकं गवां पुण्यं सर्वाघविनिषूदनम् ॥२३.५९॥गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ।गवां ग्रासप्रदानेन स्वर्गलोके महीयते ॥२३.६०॥गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां रजसि प्रवृद्धा ।लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥२३.६१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP