संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६०

विष्णुस्मृतिः - अध्यायः ६०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥६०.१॥

दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥६०.२॥

नाप्रच्छादितायां भूमौ ॥६०.३॥

न फालकृष्टायां ॥६०.४॥

न छायायां ॥६०.५॥

न चोषरे ॥६०.६॥

न शाद्वले ॥६०.७॥

न ससत्त्वे ॥६०.८॥

न गर्ते ॥६०.९॥

न वल्मीके ॥६०.१०॥

न पथि ॥६०.११॥

न रथ्यायां ॥६०.१२॥

न पराशुचौ ॥६०.१३॥

नोद्याने ॥६०.१४॥

नोद्यानोद्कसमीपयोः ॥६०.१५॥

न भस्मनि ॥६०.१६॥

नाङ्गारे ॥६०.१७॥

न गोमये ॥६०.१८॥

न गोव्रजे ॥६०.१९॥

नाकाशे ॥६०.२०॥

नोदके ॥६०.२१॥

न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानां ॥६०.२२॥

नैवानवगुण्ठितशिराः ॥६०.२३॥

लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥६०.२४॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥६०.२५॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥६०.२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP