संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९७

विष्णुस्मृतिः - अध्यायः ९७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ऊरुस्थोत्तानचरणः सव्ये करे करं इतरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन्स्वं नासिकाग्रं पश्यन्दिशश्चानवलोकयन्विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् ॥९७.१॥

नित्यं अतीन्द्रियं अगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञं अतिस्थूलं ॥९७.२॥
सर्वगं अतिसूक्ष्मं ॥९७.३॥

सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिं ॥९७.४॥

एवं ध्यायेत् ॥९७.५॥

ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ॥९७.६॥

अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति, तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत्परित्यज्यापरं अपरं ध्यायेत् ॥९७.७॥

एवं पुरुषध्यानं आरभेत ॥९७.८॥

तत्राप्यसमर्थः स्वहृदयपद्मस्य अवाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् ॥९७.९॥

तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनं अङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् ॥९७.१०॥

यद्ध्यायति तदाप्नोतीति ध्यानगुह्यं ॥९७.११॥

तस्मात्सर्वं एव क्षरं त्यक्त्वा अक्षरं एव ध्यायेत् ॥९७.१२॥

न च पुरुषं विना किंचिदप्यक्षरं अस्ति ॥९७.१३॥

तं प्राप्य मुक्तो भवति ॥९७.१४॥

पुरं आक्रम्य सकलं शेते यस्मान्महाप्रभुः ।
तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ॥९७.१५॥

प्राग्रात्रापररात्रेषु योगी नित्यं अतन्द्रितः ।
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥९७.१६॥

तत्त्वात्मानं अगम्यं च सर्वतत्त्वविवर्जितम् ।
अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥९७.१७॥

बहिरन्तश्च भूतानां अचरं चरं एव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥९७.१८॥

अविभक्तं च भूतेन विभक्तं इव च स्थितम् ।
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥९७.१९॥

ज्योतिषां अपि तज्ज्योतिस्तमसः परं उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥९७.२०॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥९७.२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP