संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६३

विष्णुस्मृतिः - अध्यायः ६३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ योगक्षेमार्थं ईश्वरं अभिगच्छेत् ॥६३.१॥

नैकोऽध्वानं प्रपद्येत ॥६३.२॥

नाधार्मिकैः सार्धं ॥६३.३॥

न वृषलैः ॥६३.४॥

न द्विषद्भिः ॥६३.५॥

नातिप्रत्यूषसि ॥६३.६॥

नातिसायं ॥६३.७॥

न संध्ययोः ॥६३.८॥

न मध्याह्ने ॥६३.९॥

न संनिहितपानीयं ॥६३.१०॥

नातितूर्णं ॥६३.११॥

न सततं बालव्याधितार्तैर्वाहनैः ॥६३.१२॥

न हीनाङ्गैः ॥६३.१३॥

न दीनैः ॥६३.१४॥

न गोभिः ॥६३.१५॥

नादान्तैः ॥६३.१६॥

यवसोदके वाहनानां अदत्त्वा आत्मनः क्षुत्तृष्णापनोदनं न कुर्यात् ॥६३.१७॥

न चतुष्पथं अधितिष्ठेत् ॥६३.१८॥

न रात्रौ वृक्षमूले ॥६३.१९॥

न शून्यालयं ॥६३.२०॥

न तृणं ॥६३.२१॥

न पशूनां बन्धनागारं ॥६३.२२॥

न केशतुषकपालास्थिभस्माङ्गारान् ॥६३.२३॥

न कार्पासास्थि ॥६३.२४॥

चतुष्पथं प्रकक्षिणीकुर्यात् ॥६३.२५॥

देवतार्चां च ॥६३.२६॥

प्रज्ञातांश्च वनस्प्तीन् ॥६३.२७॥

अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्धमाननन्द्यावर्तांश्च ॥६३.२८॥

तालवृन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च ॥६३.२९॥

वीणाचन्दनायुधार्द्रगोमयफलपुष्पार्द्रशाकगोरोचनादूर्वाप्ररोहांश्च ॥६३.३०॥

उष्णीषालंकारमणिकनकरजतवस्त्रासनयानामिषांश्च ॥६३.३१॥

भृङ्गारोद्धृतोर्वराबद्धैकपशुकुमारीमीनांश्च दृष्ट्वा प्रयायादिति ॥६३.३२॥

अथ मत्तोन्मत्तव्यङ्गान्दृष्ट्वा निवर्तेत ॥६३.३३॥

वान्तविरिक्तमुण्डजटिलवामनांश्च ॥६३.३४॥

काषायिप्रव्रजितमलिनांश्च ॥६३.३५॥

तैलगुडशुष्कगोमयेन्धनतृणपलाशभस्माङ्गारांश्च ॥६३.३६॥

लवणक्लीबासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च ॥६३.३७॥

वीनाचन्दनार्द्रशाकोष्णीषालंकरणकुमारीस्तु प्रस्थानकाले अभिनन्दयेदिति ॥६३.३८॥

देवब्राह्मणगुरुबभ्रुदीक्षितानां छायां नाक्रामेत् ॥६३.३९॥

निष्ठ्यूतवान्तरुधिरविण्मूत्रस्नानोदकानि च ॥६३.४०॥

न वत्सतन्त्रीं लङ्घयेत् ॥६३.४१॥

प्रवर्षति न धावेत् ॥६३.४२॥

न वृथा नदीं तरेत् ॥६३.४३॥

न देवताभ्यः पितृभ्यश्चोदकं अप्रदाय ॥६३.४४॥

न बाहुभ्यां ॥६३.४५॥

न भिन्नया नावा ॥६३.४६॥

न कूलं अधितिष्ठेत् ॥६३.४७॥

न कूपं अवलोकयेत् ॥६३.४८॥

न लङ्घयेत् ॥६३.४९॥

वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देया नृपस्त्वेषां मान्यः स्नातश्च भूपतेः ॥६३.५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP