संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५७

विष्णुस्मृतिः - अध्यायः ५७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ त्याज्याः ॥५७.१॥

व्रात्याः ॥५७.२॥

पतिताः ॥५७.३॥

त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः ॥५७.४॥

सर्व एवाभोज्याश्चाप्रतिग्राह्याः ॥५७.५॥

अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् ॥५७.६॥

प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति ॥५७.७॥

द्रव्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति ॥५७.८॥

प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकं अवाप्नोति ॥५७.९॥

एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकंश्चाभ्युद्यतान्न निर्णुदेत् ॥५७.१०॥

आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् ।
ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः ॥५७.११॥

नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तां अभ्यवमन्यते ॥५७.१२॥

गुरून्भृत्यानुज्जिहीर्षुरर्चिष्यन्पितृदेवताः ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥५७.१३॥

एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे ।
नादद्यात्कुलटाषण्ढ पतितेभ्यस्तथा द्विषः ॥५७.१४॥

गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिं अन्विच्छन्गृह्णीयात्साधुतः सदा ॥५७.१५॥

अर्धिकः कुलमित्रं च दासगोपालनापिताः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥५७.१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP