संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २१

विष्णुस्मृतिः - अध्यायः २१

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथाशौचव्यपगमे सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तस्त्वेवंविधानेव ब्राह्मणान्यथाशक्ति उदङ्मुखान्गन्धमाल्यवस्त्रालंकारादिभिः पूजितान्भोजयेत् ॥२१.१॥

एकवन्मन्त्रानूहेदेकोद्दिष्टे ॥२१.२॥

उच्छिष्टसंनिधावेकं एव तन्नामगोत्राभ्यां पिण्डं निर्वपेत् ॥२१.३॥

भुक्तवत्सु ब्राह्मणेषु दक्षिणयाभिपूजितेषु प्रेतनामगोत्राभ्यां दत्ताक्षय्योदकः चतुरङ्गुलपृथ्वीः तावदन्तराः तावदधःखाताः वितस्त्यायताः तिस्रः कर्षूः कुर्यात् ॥२१.४॥

कर्षूसमीपे चाग्नित्रयं उपसमाधाय परिस्तीर्य तत्रैकैकस्मिनाहुतित्रयं जुहुयात् ॥२१.५॥

सोमाय पितृमते स्वधा नमः ॥२१.६॥

अग्नये कव्यवाहनाय स्वथा नमः ॥२१.७॥

यमायाङ्गिरसे स्वधा नमः ॥२१.८॥

स्थानत्रये च प्राग्वत्पिण्डनिर्वपणं कुर्यात् ॥२१.९॥

अन्नदधिघृतमधुमांसैः कर्षूत्रयं पूरयित्वा एतत्त इति जपेत् ॥२१.१०॥

एवं मृताहे प्रतिमासं कुर्यात् ॥२१.११॥

संवत्सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान्देवपूर्वान्भोजयेत् ॥२१.१२॥

अत्राग्नौकरणं आवाहनं पाद्यं च कुर्यात् ॥२१.१३॥

संसृजतु त्वा पृथिवी समानी च इति च प्रेतपाद्यपात्रे पितृपाद्यपात्रत्रये योजयेत् ॥२१.१४॥

उच्छिष्टसंनिधौ पिण्डचतुष्टयं कुर्यात् ॥२१.१५॥

ब्राह्मणांश्च स्वाचान्तान्दत्तदक्षिणांश्चानुव्रज्य विसर्जयेत् ॥२१.१६॥

ततः प्रेतपिण्डं पाद्यपात्रोदकवत्पिण्डत्रये निदध्यात् ॥२१.१७॥
कर्षूत्रयसंनिक्र्षेऽप्येवं एव ॥२१.१८॥

सपिण्डीकरणं मासिकार्थवत्द्वादशाहं श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्यात् ॥२१.१९॥

मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नि ॥२१.२०॥

संवत्सराभ्यन्तरे यद्यधिमासो भवेत्, तदा मासिकार्थे दिनं एकं वर्धयेत् ॥२१.२१॥

सपिण्डीकरणं स्त्रीणां कार्यं एवं तथा भवेत् ।
यावज्जीवं तथा कुर्याच्छ्राद्धं तु प्रतिवत्सरम् ॥२१.२२॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सरात्कृतम् ।
तस्याप्यन्नं सोदकुम्भं दद्याद्वर्षं द्विजन्मने ॥२१.२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP