संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ७९ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ७९ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ७९ Translation - भाषांतर अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् ॥७९.१॥कुशाभावे कुशस्थाने काशान्दूर्वां वा दद्यात् ॥७९.२॥वासोऽर्थे कार्पासोत्थं सूत्रं ॥७९.३॥दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात् ॥७९.४॥उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि ॥७९.५॥शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ॥७९.६॥वसां मेदं च दीपार्थे न दद्यात् ॥७९.७॥घृतं तैलं वा दद्यात् ॥७९.८॥जीवजं सर्वं धूपार्थे न दद्यात् ॥७९.९॥मधुघृतसंयुक्तं गुग्गुलुं दद्यात् ॥७९.१०॥चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे ॥७९.११॥न प्रत्यक्षलवणं दद्यात् ॥७९.१२॥हस्तेन च घृतव्यञ्जनादि ॥७९.१३॥तैजसानि पात्राणि दद्यात् ॥७९.१४॥विशेषतो राजतानि ॥७९.१५॥खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् ॥७९.१६॥पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् ॥७९.१७॥राजमाषमसूरपर्युषितकृतलवणानि च ॥७९.१८॥कोपं परिहरेत् ॥७९.१९॥नाश्रु पातयेत् ॥७९.२०॥न त्वरां कुर्यात् ॥७९.२१॥घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि ॥७९.२२॥अत्र च श्लोको भवति ॥७९.२३॥सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा ।दत्तं अक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥७९.२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP