संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८४

विष्णुस्मृतिः - अध्यायः ८४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


न म्लेच्छविषये श्राद्धं कुर्यात् ॥८४.१॥

न गच्छेन्म्लेच्छविषयं ॥८४.२॥

परनिपानेष्वपः पीत्वा तत्साम्यं उपगच्छतीति ॥८४.३॥

चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते ।
स म्लेच्छदेशो जिज्ञेय आर्यावर्तस्ततः परः ॥८४.४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP