संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७३

विष्णुस्मृतिः - अध्यायः ७३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् ॥७३.१॥

द्वितीयेऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान्सुस्नातान्स्वाचान्तान्यथाभूयो वयःक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् ॥७३.२॥

द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् ॥७३.३॥

एकैकं उभयत्र वेति ॥७३.४॥

आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा ॥७३.५॥

पशुश्राद्धेषु मध्यमपञ्चकेन ॥७३.६॥

अमावास्यासूत्तमपञ्चकेन ॥७३.७॥

आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः ॥७३.८॥

अन्वष्टकासु च ॥७३.९॥

ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् ॥७३.१०॥

अपयन्त्वसुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा ॥७३.११॥

एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा, कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान्समभ्यर्च्य घृतप्लुतं अन्नं आदाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् ॥७३.१२॥

ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नं आदौ प्राङ्मुखयोर्निवेदयेत् ॥७३.१३॥

पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यां उदङ्मुखेषु ॥७३.१४॥

तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् ॥७३.१५॥

इतिहासपुराणधर्मशास्त्राणि चेति ॥७३.१६॥

उच्छिष्टसंनिधौ दक्षिनाग्रेषु कुशेषु पृथिवी दर्विरक्षिता इत्येकं पिण्डं पित्रे निदध्यात् ॥७३.१७॥

अन्तरिक्षं दर्विरक्षिता इत्य्द्वितीयं पिण्डं पितामहाय ॥७३.१८॥

द्यौर्दर्विरक्षिता इति तृतीयं प्रपितामहाय ॥७३.१९॥

ये अत्र पितरः प्रेता इति वासो देयं ॥७३.२०॥

वीरान्नः पितरो धत्त इत्यन्नं ॥७३.२१॥

अत्र पितरो मादयध्वं यथाभागं इति दर्भमूले करावघर्षणं ॥७३.२२॥

ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् ॥७३.२३॥

उदकपात्रं मधुघृततिलैः संयुक्तं च ॥७३.२४॥

भुक्तवत्सु ब्राह्मणेषु तृप्तिं आगतेषु, मा मे क्षेष्थेत्यन्नं सतृणं अभ्युक्ष्यान्नविकिरं उच्छिष्टाग्रतः कृत्वा, तृप्ता भवन्तः संपन्नं इति च पृष्ट्वा उदङ्मुखेष्वाचमनं आदौ दत्त्वा, ततः प्राङ्मुखेषु दत्त्वा, ततश्च सुप्रोक्षितं इति श्राद्धदेशं संप्रोक्ष्य, दर्भपाणिः सर्वं कुर्यात् ॥७३.२५॥

ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथाशक्तिदक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्युक्त्वा, तैरुक्तेऽभिरताः स्म इति, देवाश्च पितरश्चेत्यभिजपेत् ॥७३.२६॥

अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तां इति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत ॥७३.२७॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥७३.२८॥

तथास्त्विति ब्रूयुः ॥७३.२९॥

अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥७३.३०॥

इत्येताभ्यां आशिषः प्रतिगृह्य ॥७३.३१॥

वाजे वाज इत्य्च ततो ब्राह्मणांश्च विसर्जयेत् ।
पूजयित्वा यथान्यायं अनुव्रज्याभिवाद्य च ॥७३.३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP