संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६६

विष्णुस्मृतिः - अध्यायः ६६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् ॥६६.१॥

चदनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जं अनुलेपनं न दद्यात् ॥६६.२॥

न वासो नीलीरक्तं ॥६६.३॥

न मणिसुवर्णयोः प्रतिरूपं अलंकरणं ॥६६.४॥

नोग्रघन्धि ॥६६.५॥

नागन्धि ॥६६.६॥

न कण्टकिजं ॥६६.७॥

कण्टकिजं अपि शुक्लं सुगन्धिकं तु दद्यात् ॥६६.८॥

रक्तं अपि कुङ्कुमं जलजं च दद्यात् ॥६६.९॥

न धूपार्थे जीवजातं ॥६६.१०॥

न घृततैलं विना किंचन दीपार्थे ॥६६.११॥

नाभक्ष्यं नैवेद्यार्थे ॥६६.१२॥

न भक्ष्ये अप्यजामहिषीक्षीरे ॥६६.१३॥

पञ्चनखमत्स्यवराहमांसानि च ॥६६.१४॥

प्रयतश्च शुचिर्भूत्वा सर्वं एव निवेदयेत् ।
तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ॥६६.१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP