संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५४

विष्णुस्मृतिः - अध्यायः ५४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् ॥५४.१॥

मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रं उपवसेत् ॥५४.२॥

द्व्यहं राजन्यः ॥५४.३॥

एकाहं वैश्यः ॥५४.४॥

शूद्रो नक्तं ॥५४.५॥

सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः ॥५४.६॥

पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् ।
उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥५४.७॥

पर्वानारोग्यवर्जं ऋताववगच्छन्पत्नीं त्रिरात्रं उपवसेत् ॥५४.८॥

कूटसाक्षी ब्रह्महत्याव्रतं चरेत् ॥५४.९॥

अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च ॥५४.१०॥

सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतं आवर्तयेत् ॥५४.११॥

श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीं आसाद्य षोडश प्राणायामान्कुर्यात् ॥५४.१२॥

वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्ष्येण वर्तेत ॥५४.१३॥

समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत ॥५४.१४॥

नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्ष्येण वर्तेरन् ॥५४.१५॥

परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात् ॥५४.१६॥

प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रं ॥५४.१७॥

आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यं ॥५४.१८॥

श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौदुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् ॥५४.१९॥

रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रं उपवसेत् ॥५४.२०॥

मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् ॥५४.२१॥

तं च भूयश्चोपनयेत् ॥५४.२२॥

उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं कुर्यात् ॥५४.२३॥

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥५४.२४॥

अयाज्ययाजनं कृत्वा परेषां अन्त्यकर्म च ।
अभिचारं अहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥५४.२५॥

येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥५४.२६॥

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्राह्मण्याच्च परित्यक्तास्तेषां अप्येतदादिशेत् ॥५४.२७॥

यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥५४.२८॥

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तं अभोजनम् ॥५४.२९॥

अवगूर्य चरेत्कृच्छ्रं अतिकृच्छ्रं निपातने ।
*कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं [कुच्छ्र] ॥५४.३०॥

एनस्विभिर्निर्णिक्तैर्नार्थं किंचित्समाचरेत् ।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥५४.३१॥

बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥५४.३२॥

अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धं अर्हन्ति स्त्रियो रोगिण एव च ॥५४.३३॥

अनुक्तनिष्कृतीनां तु पापानां अपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ॥५४.३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP