संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८

विष्णुस्मृतिः - अध्यायः ८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथासाक्षिणः ॥८.१॥

न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः ॥८.२॥

रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च ॥८.३॥

अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् ॥८.४॥

एकश्चासाक्षी ॥८.५॥

स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ॥८.६॥

अथ साक्षिणः ॥८.७॥

कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च ॥८.८॥

अभिहितगुणसंपन्न उभयानुमत एकोऽपि ॥८.९॥

द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः ॥८.१०॥

आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि ॥८.११॥

उद्दिष्टसाक्षिणि मृते देशान्तरगते च तदभिहितश्रोतारः प्रमाणं ॥८.१२॥

समक्षदर्शनात्साक्षी श्रवणाद्वा ॥८.१३॥

साक्षिणश्च सत्येन पूयन्ते ॥८.१४॥

वर्णिनां यत्र वधस्तत्रानृतेन ॥८.१५॥

तत्पावनाय कूश्माण्डीभिर्द्विजोऽग्निं घृतेन जुहुयात् ॥८.१६॥

शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् ॥८.१७॥

स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् ॥८.१८॥

साक्षिणश्चाहूय आदित्योदये कृतशपथान्पृच्छेत् ॥८.१९॥

ब्रूहीति ब्राह्मणं पृच्छेत् ॥८.२०॥

सत्यं ब्रूहीति राजन्यं ॥८.२१॥

गोबीजकाञ्चनैर्वैश्यं ॥८.२२॥

सर्वमहापातकैस्तु शूद्रं ॥८.२३॥

साक्षिणश्च श्रावयेत् ॥८.२४॥

ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणां अपि ॥८.२५॥

जननमरणान्तरे कृतसुकृतहानिश्च ॥८.२६॥

सत्येनादित्यस्तपति ॥८.२७॥

सत्येन भाति चन्द्रमाः ॥८.२८॥

सत्येन वाति पवनः ॥८.२९॥

सत्येन भूर्धारयति ॥८.३०॥

सत्येनापस्तिष्ठन्ति ॥८.३१॥

सत्येनाग्निः ॥८.३२॥

खं च सत्येन ॥८.३३॥

सत्येन देवाः ॥८.३४॥

सत्येन यज्ञाः ॥८.३५॥

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यं एव विशिष्यते ॥८.३६॥

जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते ।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ॥८.३७॥

एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥८.३८॥

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥८.३९॥

बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ॥८.४०॥

यस्मिन्यस्मिन्विवादे तु कूटसाक्ष्यनृतं वदेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥८.४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP