संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८८

विष्णुस्मृतिः - अध्यायः ८८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ प्रसूयमाना गौः पृथिवी भवति ॥८८.१॥

तां अलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलं आप्नोति ॥८८.२॥

अत्र गाथा भवति ॥८८.३॥

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दत्त्वा स्वर्गं अवाप्नोति श्रद्दधानः समाहितः ॥८८.४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP