संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ३२ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ३२ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ३२ Translation - भाषांतर राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् ॥३२.१॥पत्न्य एतेषां सवर्णाः ॥३२.२॥मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च ॥३२.३॥श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानं एवाभिवादनं ॥३२.४॥हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनं ॥३२.५॥गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् ॥३२.६॥असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा ॥३२.७॥न च गुरूणां त्वं इति ब्रूयात् ॥३२.८॥तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् ॥३२.९॥न च गुरुणा सह विगृह्य कथाः कुर्यात् ॥३२.१०॥न चैवास्य परीवादं ॥३२.११॥न चानभिप्रेतं ॥३२.१२॥गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥३२.१३॥कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।विधिवद्वन्दनं कुर्यादसावहं इति ब्रुवन् ॥३२.१४॥विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् ।गुरुदारेषु कुर्वीत सतां धर्मं अनुस्मरन् ॥३२.१५॥वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥३२.१६॥ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥३२.१७॥विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः ॥३२.१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP