संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ५६ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ५६ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ५६ Translation - भाषांतर अथाथः सर्ववेदपवित्राणि भवन्ति ॥५६.१॥येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते ॥५६.२॥अघमर्षणं ॥५६.३॥देवकृतं ॥५६.४॥शुद्धवत्यः ॥५६.५॥तरत्समन्दीयं ॥५६.६॥कूश्माण्ड्यः ॥५६.७॥पावमान्यः ॥५६.८॥दुर्गासावित्री ॥५६.९॥अतीषङ्गाः ॥५६.१०॥पदस्तोमाः ॥५६.११॥समानि व्याहृतयः ॥५६.१२॥भारुण्डाणि ॥५६.१३॥चन्द्रसाम ॥५६.१४॥पुरुषव्रते सामनी ॥५६.१५॥अब्लिङ्गं ॥५६.१६॥बार्हस्पत्यं ॥५६.१७॥गोसूक्तं ॥५६.१८॥अश्वसूक्तं ॥५६.१९॥सामनी चन्द्रसूक्ते च ॥५६.२०॥शतरुद्रियं ॥५६.२१॥अथर्वशिरः ॥५६.२२॥त्रिसुपर्णं ॥५६.२३॥महाव्रतं ॥५६.२४॥नारायणीयं ॥५६.२५॥पुरुषसूक्तं च ॥५६.२६॥त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च ।एतानि गीतानि पुनाति जन्तून्जातिस्मरत्वं लभते यदीच्छेत् ॥५६.२७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP