संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ८५ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ८५ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ८५ Translation - भाषांतर अथ पुष्करेष्वक्षयं श्राद्धं ॥८५.१॥जप्यहोमतपांसि च ॥८५.२॥पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ॥८५.३॥एवं एव गयाशीर्षे ॥८५.४॥वटे ॥८५.५॥अमरकण्टकपर्वते ॥८५.६॥वराहपर्वते ॥८५.७॥यत्र क्वचन नर्मदातीरे ॥८५.८॥यमुनातीरे ॥८५.९॥गङ्गायां विशेषतः ॥८५.१०॥कुशावर्ते ॥८५.११॥बिन्दुके ॥८५.१२॥नीलपर्वते ॥८५.१३॥कनखले ॥८५.१४॥कुब्जाम्रे ॥८५.१५॥भृगुतुङ्गे ॥८५.१६॥केदारे ॥८५.१७॥महालये ॥८५.१८॥नडन्तिकायां ॥८५.१९॥सुगन्धायां ॥८५.२०॥शाकंभर्यां ॥८५.२१॥फल्गुतीर्थे ॥८५.२२॥महागङ्गायां ॥८५.२३॥त्रिहलिकाग्रामे ॥८५.२४॥कुमारधारायां ॥८५.२५॥प्रभासे ॥८५.२६॥यत्र क्वचन सरस्वत्यां विशेषतः ॥८५.२७॥गङ्गाद्वारे ॥८५.२८॥प्रयागे च ॥८५.२९॥गङ्गासागरसंगमे ॥८५.३०॥सततं नैमिषारण्ये ॥८५.३१॥वाराणस्यां विशेषतः ॥८५.३२॥अगस्त्याश्रमे ॥८५.३३॥कण्वाश्रमे ॥८५.३४॥कौशिक्यां ॥८५.३५॥सरयूतीरे ॥८५.३६॥शोणस्य ज्योतिषायाश्च संगमे ॥८५.३७॥श्रीपर्वते ॥८५.३८॥कालोदके ॥८५.३९॥उत्तरमानसे ॥८५.४०॥बडबायां ॥८५.४१॥मतङ्गवाप्यां ॥८५.४२॥सप्तार्षे ॥८५.४३॥विष्णुपदे ॥८५.४४॥स्वर्गमार्गपदे ॥८५.४५॥गोदावर्यां ॥८५.४६॥गोमत्यां ॥८५.४७॥वेत्रवत्यां ॥८५.४८॥विपाशायां ॥८५.४९॥वितस्तायां ॥८५.५०॥शतद्रूतीरे ॥८५.५१॥चन्द्रभागायां ॥८५.५२॥इरावत्यां ॥८५.५३॥सिन्धोस्तीरे ॥८५.५४॥दक्षिणे पञ्चनदे ॥८५.५५॥औसजे ॥८५.५६॥एवमादिष्वथान्येषु तीर्थेषु ॥८५.५७॥सरिद्वरासु ॥८५.५८॥सर्वेष्वपि स्वभावेषु ॥८५.५९॥पुलिनेषु ॥८५.६०॥प्रस्रवणेषु ॥८५.६१॥पर्वतेषु ॥८५.६२॥निकुञ्जेषु ॥८५.६३॥वनेषु ॥८५.६४॥उपवनेषु ॥८५.६५॥गोमयेनोपलिप्तेषु गृहेषु ॥८५.६६॥मनोज्ञेषु ॥८५.६७॥अत्र च पितृगीता गाथा भवन्ति ॥८५.६८॥कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।नदीषु बहुतोयासु शीतलासु विशेषतः ॥८५.६९॥अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥८५.७०॥एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषं उत्सृजेत् ॥८५.७१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP