संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४५

विष्णुस्मृतिः - अध्यायः ४५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नरकाभिभूतदुःखानां तिर्यक्त्वं उत्तीर्णानां मानुष्येषु लक्षणानि भवन्ति ॥४५.१॥

कुष्ठ्यतिपातकी ॥४५.२॥

ब्रह्महा यक्ष्मी ॥४५.३॥

सुरापः श्यावदन्तकः ॥४५.४॥

सुवर्णहारी कुनखी ॥४५.५॥

गुरुतर्ल्पगो दुश्चर्मा ॥४५.६॥

पूतिनासः पिशुनः ॥४५.७॥

पूतिवक्त्रः सूचकः ॥४५.८॥

धान्यचोरोऽङ्गहीनः ॥४५.९॥

मिश्रचोरोऽतिरिक्ताङ्गः ॥४५.१०॥

अन्नापहारकस्त्वामयावी ॥४५.११॥

वागपहारको मूकः ॥४५.१२॥

वस्त्रापहारकः श्वित्री ॥४५.१३॥

अश्वापहारकः पङ्गुः ॥४५.१४॥

देवब्राह्मणाक्रोशको मूकः ॥४५.१५॥

लोलजिह्वो गरदः ॥४५.१६॥

उन्मत्तोऽग्निदः ॥४५.१७॥

गुरोः प्रतिकूलोऽपस्मारी ॥४५.१८॥

गोघ्नस्त्वन्धः ॥४५.१९॥

दीपापहारकश्च ॥४५.२०॥

काणश्च दीपनिर्वापकः ॥४५.२१॥

त्रपुचामरसीसकविक्रयी रजकः ॥४५.२२॥

एकशफविक्रयी मृगव्याधः ॥४५.२३॥

कुण्डाशी भगास्यः ॥४५.२४॥

घाण्टिकः स्तेनः ॥४५.२५॥

वार्धुषिको भ्रामरी ॥४५.२६॥

मृष्टाश्येकाकी वातगुल्मी ॥४५.२७॥

समयभेत्ता खल्वाटः ॥४५.२८॥

श्लीपद्यवकीर्णी ॥४५.२९॥

परवृत्तिघ्नो दरिद्रः ॥४५.३०॥

परपीडाकरो दीर्घरोगी ॥४५.३१॥

एवं कर्मविशेषेण जायन्ते लक्षणान्विताः ।
रोगान्वितास्तथान्धाश्च कुब्जखञ्जैकलोचनाः ॥४५.३२॥

वामना बधिरा मूका दुर्बलाश्च तथापरे ।
तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेत् ॥४५.३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP