संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३६

विष्णुस्मृतिः - अध्यायः ३६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातनं ब्रह्महत्यासमानीति ॥३६.१॥

कौटसाक्ष्यं सुहृद्वध इत्येतौ सुरापानसमौ ॥३६.२॥

ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमं ॥३६.३॥

पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमं ॥३६.४॥

पितृष्वसृमातृष्वसृस्वसृगमनं च ॥३६.५॥

श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनं च ॥३६.६॥

स्वसुः सख्याः सगोत्राय उत्तमवर्णायाः कुमार्या अन्त्यजाया रजस्वलायाः शरणागतायाः *प्रव्रजिताया निक्षिप्तायाश्च [प्रव्रजितायाः नि] ॥३६.७॥

अनुपातकिनस्त्वेते महापातकिनो यथा ।
अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा ॥३६.८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP