संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ९४

विष्णुस्मृतिः - अध्यायः ९४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


गृही वलीपलितदर्शने वनाश्रयो भवेत् ॥९४.१॥

अपत्यस्य चापत्यदर्शने वा ॥९४.२॥

पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा ॥९४.३॥

तत्राप्यग्नीनुपचरेत् ॥९४.४॥

अफालकृष्टेन पञ्च यज्ञान्न हापयेत् ॥९४.५॥

स्वाध्यायं च न जह्यात् ॥९४.६॥

ब्रह्मचर्यं पालयेत् ॥९४.७॥

चर्मचीरवासाः स्यात् ॥९४.८॥

जटाश्मश्रुलोमनखांश्च बिभृयात् ॥९४.९॥

त्रिषवणस्नायी स्यात् ॥९४.१०॥

कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा ॥९४.११॥

संवत्सरनिचयी पूर्वनिचितं आश्वयुज्यां जह्यात् ॥९४.१२॥

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् ।
पुटेनैव पलाशेन पाणिना शकलेन वा ॥९४.१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP