संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७०

विष्णुस्मृतिः - अध्यायः ७०

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नार्द्रपादः सुप्यात् ॥७०.१॥

नोत्तरापरशिराः ॥७०.२॥

न नग्नः ॥७०.३॥

नानुवंशं ॥७०.४॥

नाकाशे ॥७०.५॥

न पालाशे शयने ॥७०.६॥

न पञ्चदारुकृते ॥७०.७॥

न गजभग्नकृते ॥७०.८॥

न विद्युद्दग्धकृते ॥७०.९॥

न भिन्ने ॥७०.१०॥

नाग्निपृष्ठे ॥७०.११॥

न घटासिक्तद्रुमजे ॥७०.१२॥

न श्मशानशून्यालयदेवतायतनेषु ॥७०.१३॥

न चपलमध्ये ॥७०.१४॥

न नारीमध्ये ॥७०.१५॥

न धान्यगोगुरुहुताशनसुराणां उपरि ॥७०.१६॥

नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि ।
देशे न च अशुचौ नार्द्रे न च पर्वतमस्तके ॥७०.१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP