संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७

विष्णुस्मृतिः - अध्यायः ७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ लेख्यं त्रिविधं ॥७.१॥

राजसाक्षिकं ससाक्षिकं असाक्षिकं च ॥७.२॥

राजाधिकरणे तन्नियुक्तकायस्थकृतं तदध्यक्षकरचिह्नितं राजसाक्षिकं ॥७.३॥

यत्र क्वचन येन केनचिल्लिखितं साक्षिभिः स्वहस्तचिह्नितं ससाक्षिकं ॥७.४॥

स्वहस्तलिखितं असाक्षिकं ॥७.५॥

तत्बलात्कारितं अप्रमाणं ॥७.६॥

उपधिकृतानि सर्वाण्येव ॥७.७॥

दूषितकर्मदुष्टसाक्ष्यङ्कितं ससाक्षिकं अपि ॥७.८॥

तादृग्विधेन लेखकेन लिखितं च ॥७.९॥

स्त्रीबालास्वतन्त्रमत्तोन्मत्तभीतताडितकृतं च ॥७.१०॥

देशाचाराविरुद्धं व्यक्ताधिकृतलक्षणं अलुप्तप्रक्रमाक्षरं प्रमाणं ॥७.११॥

वर्णैश्च तत्कृतैश्चिह्नैः पत्रैरेव च युक्तिभिः ।
संदिग्धं साधयेल्लेख्यं तद्युक्तिप्रतिरूपितैः ॥७.१२॥

यत्र+ऋणी धनिको वापि साक्षी वा लेखकोऽपि वा ।
म्रियते तत्र तल्लेख्यं तत्स्वहस्तैः प्रसाधयेत् ॥७.१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP