संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६८

विष्णुस्मृतिः - अध्यायः ६८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


चन्द्रार्कोपरागे नाश्नीयात् ॥६८.१॥

स्नात्वा मुक्तयोरश्नीयात् ॥६८.२॥

अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा चापरेऽह्नि ॥६८.३॥

न गोब्राह्मणोपरागेऽश्नीयात् ॥६८.४॥

न राज्ञो व्यसने ॥६८.५॥

प्रवसिताग्निहोत्री यदाग्निहोत्रं कृतं मन्यते तदाश्नीयात् ॥६८.६॥

यदा कृतं मन्येत वैश्वदेवं अपि ॥६८.७॥

पर्वणि च यदा कृतं मन्येत पर्व ॥६८.८॥

नाश्नीयाच्चाजीर्णे ॥६८.९॥

नार्धरात्रे ॥६८.१०॥

न मद्याह्ने ॥६८.११॥

न संध्ययोः ॥६८.१२॥

नार्द्रवासाः ॥६८.१३॥

नैकवासाः ॥६८.१४॥

न नग्नः ॥६८.१५॥

नोदके ॥६८.१६॥

नोत्कुटकः ॥६८.१७॥

न भिन्नासनगतः ॥६८.१८॥

न च शयनगतः ॥६८.१९॥

न भिन्नभोजने ॥६८.२०॥

नोत्सङ्गे ॥६८.२१॥

न भुवि ॥६८.२२॥

न पाणौ ॥६८.२३॥

लवणं च यत्र दद्यात्तन्नाश्नीयात् ॥६८.२४॥

न बालकान्निर्भत्सेयन् ॥६८.२५॥

नैको मृष्टं ॥६८.२६॥

नोद्धृतस्नेहं ॥६८.२७॥

न दिवा धानाः ॥६८.२८॥

न रात्रौ तिलसंबन्धं ॥६८.२९॥

न दधिसक्तून् ॥६८.३०॥

न कोविदारवटपिप्पलशाणशाकं ॥६८.३१॥

नादत्त्वा ॥६८.३२॥

नाहुत्वा ॥६८.३३॥

नानार्द्रपादः ॥६८.३४॥

नानार्द्रकरमुखश्च ॥६८.३५॥

नोच्छिष्टश्च घृतं आदद्यात् ॥६८.३६॥

न चन्द्रार्कतारका निरीक्षेत ॥६८.३७॥

न मूर्धानं स्पृशेत् ॥६८.३८॥

न ब्रह्म कीर्तयेत् ॥६८.३९॥

प्राङ्मुखोऽश्नीयात् ॥६८.४०॥

दक्षिणामुखो वा ॥६८.४१॥

अभिपूज्यान्नं ॥६८.४२॥

सुमनाः स्रग्व्यनुलिप्तश्च ॥६८.४३॥

न निःशेषकृत्स्यात् ॥६८.४४॥

अन्यत्र दधिमधुसर्पिःपयःसक्तुपलमोदकेभ्यः ॥६८.४५॥

नाश्नीयाद्भार्यया सार्धं नाकाशे न तथोत्थितः ।
बहूनां प्रेक्षमाणानां नैकस्मिन्बहवस्तथा ॥६८.४६॥

शून्यालये वह्निगृहे देवागारे कथंचन ।
पिबेन्नाञ्जलिना तोयं नातिसौहित्यं आचरेत् ॥६८.४७॥

न तृतीयं अथाश्नीत न चापथ्यं कथंचन ।
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥६८.४८॥

न भावदुष्टं अश्नीयान्न भाण्डे भावदूषिते ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥६८.४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP