संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ५९

विष्णुस्मृतिः - अध्यायः ५९

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् ॥५९.१॥

सायं प्रातश्चाग्निहोत्रं ॥५९.२॥

*देवताभ्यो जुहुयात्[देवाताभ्यो] ॥५९.३॥

चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत ॥५९.४॥

प्रत्ययनं पशुना ॥५९.५॥

शरद्ग्रीष्मयोश्च आग्रयणेन ॥५९.६॥

व्रीहियवयोर्वा पाके ॥५९.७॥

त्रैवार्षिकाभ्यधिकान्नः ॥५९.८॥

प्रत्यब्दं सोमेन ॥५९.९॥

वित्ताभावे इष्ट्या वैश्वानर्या ॥५९.१०॥

यज्ञार्थं भिक्षितं अवाप्तं अर्थं सकलं एव वितरेत् ॥५९.११॥

सायं प्रातर्वैश्वदेवं जुहुयात् ॥५९.१२॥

भिक्षां च भिक्षवे दद्यात् ॥५९.१३॥

अर्चितभिक्षादानेन गोदानफलं आप्नोति ॥५९.१४॥

भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् ॥५९.१५॥

वह्नौ वा प्रक्षिपेत् ॥५९.१६॥

भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत ॥५९.१७॥

कण्डनी पेषणी चुल्ली उदकुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य ॥५९.१८॥

तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान्कुर्यात् ॥५९.१९॥

स्वाध्यायो ब्रह्मयज्ञः ॥५९.२०॥

होमो दैवः ॥५९.२१॥

पितृतर्पणं पित्र्यः ॥५९.२२॥

बलिर्भौतः ॥५९.२३॥

नृयज्ञश्चातिथिपूजनं ॥५९.२४॥

देवतातिथिभृत्यानां पितॄणां आत्मनश्च यः ।
न निर्वपति पञ्चानां उच्छ्वसन्न स जीवति ॥५९.२५॥

ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् ।
तस्मादभ्यागतानेतान्गृहस्थो नावमानयेत् ॥५९.२६॥

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
प्रददाति गृहस्थश्च तस्माच्छ्रेष्ठो गृहाश्रमी ॥५९.२७॥

ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी ॥५९.२८॥

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च ।
स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति ॥५९.२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP