संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ४४

विष्णुस्मृतिः - अध्यायः ४४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति ॥४४.१॥

अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ॥४४.२॥

महापातकिनां च क्रिमियोनयः ॥४४.३॥

अनुपातकिनां पक्षियोनयः ॥४४.४॥

उपपातकिनां जलजयोनयः ॥४४.५॥

कृतजातिभ्रंशकराणां जलचरयोनयः ॥४४.६॥

कृतसंकरीकरणकर्मणां मृगयोनयः ॥४४.७॥

कृतापात्रीकरणकर्मणां पशुयोनयः ॥४४.८॥

कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ॥४४.९॥

प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति ॥४४.१०॥

अभोज्यान्नाभक्ष्याशी क्रिमिः ॥४४.११॥

स्तेनः श्येनः ॥४४.१२॥

प्रकृष्टवर्त्मापहारी बिलेशयः ॥४४.१३॥

आखुर्धान्यहारी ॥४४.१४॥

हंसः कांस्यापहारी ॥४४.१५॥

जलहृज्जलाभिप्लवः ॥४४.१६॥

मधु दंशः ॥४४.१७॥

पयः काकः ॥४४.१८॥

रसं श्वा ॥४४.१९॥

घृतं नकुलः ॥४४.२०॥

मांसं गृध्रः ॥४४.२१॥

वसां मद्गुः ॥४४.२२॥

तैलं तैलपायिकः ॥४४.२३॥

लवणं चीविवाक् ॥४४.२४॥

दधि बलाका ॥४४.२५॥

कौशेयं हृत्वा भवति तित्तिरिः ॥४४.२६॥

क्षौमं दर्दुरः ॥४४.२७॥

कार्पासतान्तवं क्रौञ्चः ॥४४.२८॥

गोधा गां ॥४४.२९॥

वाल्गुदो गुडं ॥४४.३०॥

छुछुन्दरिर्गन्धान् ॥४४.३१॥

पत्रशाकं बर्ही ॥४४.३२॥

कृतान्नं सेधा ॥४४.३३॥

अकृतान्नं शल्यकः ॥४४.३४॥

अग्निं बकः ॥४४.३५॥

गृहकार्युपस्करं ॥४४.३६॥

रक्तवासांसि जीवजीवकः ॥४४.३७॥

गजं कूर्मः ॥४४.३८॥

अश्वं व्याघ्रः ॥४४.३९॥

फलं पुष्पं वा मर्कटः ॥४४.४०॥

ऋक्षः स्त्रियं ॥४४.४१॥

यानं उष्ट्रः ॥४४.४२॥

पशून्गृध्रः ॥४४.४३॥

यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥४४.४४॥

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।
एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः ॥४४.४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP