संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३८

विष्णुस्मृतिः - अध्यायः ३८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ब्राह्मणस्य रुजः करणं ॥३८.१॥

अघ्रेयमद्ययोर्घ्रातिः ॥३८.२॥

जैह्म्यं ॥३८.३॥

पशुषु मैथुनाचरणं ॥३८.४॥

पुंसि च ॥३८.५॥

इति जातिभ्रंशकराणि ॥३८.६॥

जातिभ्रंशकरं कर्म कृत्वान्यतमं इच्छया ।
चरेत्सांतपनं कृच्छ्रं प्राजापत्यं अनिच्छया ॥३८.७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP