संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २४

विष्णुस्मृतिः - अध्यायः २४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति ॥२४.१॥

तिस्रः क्षत्रियस्य ॥२४.२॥

द्वे वैश्यस्य ॥२४.३॥

एका शूद्रस्य ॥२४.४॥

तासां सवर्णावेदने पाणिर्ग्राह्यः ॥२४.५॥

असवर्णावेदने शरः क्षत्रियकन्यया ॥२४.६॥

प्रतोदो वैश्यकन्यया ॥२४.७॥

वसनदशान्तः शूद्रकन्यया ॥२४.८॥

न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत ॥२४.९॥

मातृतस्त्वा पञ्चमात्पुरुषात्*पितृतश्चा सप्तमात्[पितृताश्] ॥२४.१०॥

नाकुलीनां ॥२४.११॥

न च व्याधितां ॥२४.१२॥

नाधिकाङ्गीं ॥२४.१३॥

न हीनाङ्गीं ॥२४.१४॥

नातिकपिलां ॥२४.१५॥

न वाचाटां ॥२४.१६॥

अथाष्टौ विवाहा भवन्ति ॥२४.१७॥

ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति ॥२४.१८॥

आहूय गुणवते कन्यादानं ब्राह्मः ॥२४.१९॥

यज्ञस्थर्त्विजे दैवः ॥२४.२०॥

गोमिथुनग्रहणेनार्षः ॥२४.२१॥

प्रार्थितप्रदानेन प्राजापत्यः ॥२४.२२॥

द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ॥२४.२३॥

क्रयेणासुरः ॥२४.२४॥

युद्धहरणेन राक्षसः ॥२४.२५॥

सुप्तप्रमत्ताभिगमनात्*पैशाचः [पैशचः] ॥२४.२६॥

एतेष्वाद्याश्चत्वारो धर्म्याः ॥२४.२७॥

गान्धर्वोऽपि राजन्यानां ॥२४.२८॥

ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते ॥२४.२९॥

दैवीपुत्रश्चतुर्दश ॥२४.३०॥

आर्षीपुत्रश्च सप्त ॥२४.३१॥

प्राजापत्यश्चतुरः ॥२४.३२॥

ब्राह्मेण विवाहेन कन्यां ददत्ब्रह्मलोकं गमयति ॥२४.३३॥

दैवेन स्वर्गं ॥२४.३४॥

आर्षेण वैष्णवं ॥२४.३५॥

प्राजापत्येन देवलोकं ॥२४.३६॥

गान्धर्वेण गन्धर्वलोकं गच्छति ॥२४.३७॥

पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः ॥२४.३८॥

पूर्वाभावे प्रकृतिस्थः परः पर इति ॥२४.३९॥

ऋतुत्रयं उपास्यैव कन्या कुर्यात्स्वयं वरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा ॥२४.४०॥

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति ॥२४.४१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP