संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६७

विष्णुस्मृतिः - अध्यायः ६७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथाग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य परिषिच्य सर्वतः पाकादग्रं उद्धृत्य जुहुयात् ॥६७.१॥

वासुदेवाय संकर्षणाय प्रद्युम्नायानिरुद्धाय पुरुषाय सत्यायाच्युताय वासुदेवाय ॥६७.२॥

अथाग्नये, सोमाय, मित्राय, वरुणाय, इन्द्राय, इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, प्रजापतये, अनुमत्यै, धन्वन्तरये, वास्तोष्पतये, अग्नये स्विष्टकृते च ॥६७.३॥

ततोऽन्नशेषेण बलिं उपहरेत् ॥६७.४॥

भक्षोपभक्षाभ्यां ॥६७.५॥

अभितः पूर्वेणाग्निं ॥६७.६॥

अम्बा नामासीति, दुला नामासीति, नितन्ती नामासीति, चुपुणीका नामासीति सर्वासां ॥६७.७॥

नन्दिनि सुभगे सुमङ्गलि भद्रंकरीति स्वश्रिष्वभिप्रदक्षिणं ॥६७.८॥

स्थूणायां ध्रुवायां श्रियै हिरण्यकेश्यै वनस्पतिभ्यश्च ॥६७.९॥

धर्माधर्मयोर्द्वारे मृत्यवे च ॥६७.१०॥

उदधाने वरुणाय ॥६७.११॥

विष्णव इत्युलूखले ॥६७.१२॥

मरुद्भ्य इति दृषदि ॥६७.१३॥

उपरि शरणे वैश्रवणाय राज्ञे भूतेभ्यश्च ॥६७.१४॥

इन्द्रायेन्द्रपुरुषेभ्यश्चेति पूर्वार्धे ॥६७.१५॥

यमाय यमपुरुषेभ्य इति दक्षिनार्धे ॥६७.१६॥

वरुणाय वरुणपुरुषेभ्य इति पश्चार्धे ॥६७.१७॥

सोमाय सोमपुरुषेभ्य इत्युत्तरार्धे ॥६७.१८॥

ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥६७.१९॥

ऊर्ध्वं आकाशाय ॥६७.२०॥

स्थण्डिले दिवाचरेभ्यो भूतेभ्य इति दिवा ॥६७.२१॥

नक्तंचरेभ्य इति नक्तं ॥६७.२२॥

ततो *दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहाय मात्रे पितामह्यै प्रपितामह्यै नामगोत्राभ्यां च पिण्डनिर्वापणं कुर्यात्[दक्षिणग्रेषु] ॥६७.२३॥

पिण्डानां चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् ॥६७.२४॥

उदककलशं उपनिधाय स्वस्त्ययनं वाचयेत् ॥६७.२५॥

श्वकाकश्वपचानां भुवि निर्वपेत् ॥६७.२६॥

भिक्षां च दद्यात् ॥६७.२७॥

अतिथिपूजने च परं यत्नं आतिष्ठेत ॥६७.२८॥

सायं अतिथिं प्राप्तं प्रयत्नेनार्चयेत् ॥६७.२९॥

अनाशितं अतिथिं गृहे न वासयेत् ॥६७.३०॥

यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथा गृहस्थस्यातिथिः ॥६७.३१॥

तत्पूजया स्वर्गं आप्नोति ॥६७.३२॥

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
तस्मात्सुकृतं आदाय दुष्कृतं तु प्रयच्छति ॥६७.३३॥

एकरात्रं हि निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥६७.३४॥

नैकग्रामीणं अतिथिं विप्रं सांगतिकं तथा ।
उपस्थितं गृहे विन्द्याद्भार्या यत्राग्नयोऽपि वा ॥६७.३५॥

यदि त्वतिथिधर्मेण क्षत्रियो गृहं आगतः ।
भुक्तवत्सु च विप्रेसु कामं तं अपि भोजयेत् ॥६७.३६॥

वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥६७.३७॥

इतरानपि सख्यादीन्संप्रीत्या गृहं आगतान् ।
प्रकृतान्नं यथाशक्ति भोजयेत्सह भार्यया ॥६७.३८॥

स्ववासिनीं कुमारीं च रोगिणीं गुर्विणीं तथा ।
अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन् ॥६७.३९॥

अदत्त्वा यस्तु एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
भुञ्जानो न स जानाति श्वगृध्रैर्जग्धिं आत्मनः ॥६७.४०॥

भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दंपती ॥६७.४१॥

देवान्पितॄन्मनुष्यांश्च भृत्यान्गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥६७.४२॥

अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
यज्ञशिष्टाशनं ह्येतत्सतां अन्नं विधीयते ॥६७.४३॥

स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा ।
न चाप्नोति गृही लोकान्यथा त्वतिथिपूजनात् ॥६७.४४॥

सायं प्रातस्त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्त्या सत्कृत्य विधिपूर्वकम् ॥६७.४५॥

प्रतिश्रयं तथा शय्यां पादाभ्यङ्गं सदीपकम् ।
प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ॥६७.४६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP