संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६५

विष्णुस्मृतिः - अध्यायः ६५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तं अनादिनिधनं वासुदेवं अभ्यर्चयेत् ॥६५.१॥

अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥६५.२॥

आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् ॥६५.३॥

हिरण्यवर्णा इति चतसृभिः पाद्यं ॥६५.४॥

शं न आपो धन्वन्या इत्याचमनीयं ॥६५.५॥

इदं आपः प्रवहतेति स्नानीयं ॥६५.६॥

रथे अक्षेषु व्र्षभस्य वाजे इत्यनुलेपनालंकारौ ॥६५.७॥

युवा सुवासा इति वासः ॥६५.८॥

पुष्पावतीरिति पुष्पं ॥६५.९॥

धूरसि धूर्वेति धूपं ॥६५.१०॥

तेजोऽसि शुक्रं इति दीपं ॥६५.११॥

दधिक्राव्ण इति मधुपर्कं ॥६५.१२॥

हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यं ॥६५.१३॥

चामरं व्यजनं मात्रां छत्रं यानासने तथा ।
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥६५.१४॥

एवं अभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः ।
तेनैव चाज्यं जुहुयाद्यदीच्छेच्छाश्वतं पदम् ॥६५.१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP