संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ९२ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ९२ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ९२ Translation - भाषांतर सर्वदानाधिकं अभयप्रदानं ॥९२.१॥तत्प्रदानेनाभीप्सितं लोकं आप्नोति ॥९२.२॥भूमिदानेन च ॥९२.३॥गोचर्ममात्रां अपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति ॥९२.४॥गोप्रदानेन स्वर्गलोकं आप्नोति ॥९२.५॥दशधेनुप्रदो गोलोकान् ॥९२.६॥शतधेनुप्रदो ब्रहमलोकान् ॥९२.७॥सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकं आप्नोति ॥९२.८॥विशेषतः कपिलां ॥९२.९॥दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति ॥९२.१०॥अश्वदः सूर्यसालोक्यं आप्नोति ॥९२.११॥वासोदश्चन्द्रसालोक्यं ॥९२.१२॥सुवर्णदानेनाग्निसालोक्यं ॥९२.१३॥रूप्यदानेन रूपं ॥९२.१४॥तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानां ॥९२.१५॥घृतमधुतैलप्रदानेनारोग्यं ॥९२.१६॥औषधप्रदानेन ॥९२.१७॥लवणदानेन च लावण्यं ॥९२.१८॥धान्यप्रदानेन तृप्तिं ॥९२.१९॥सस्यप्रदानेन च ॥९२.२०॥अन्नदः सर्वं ॥९२.२१॥धान्यप्रदानेन सौभाग्यं ॥९२.२२॥तिलप्रदः प्रजां इष्टां ॥९२.२३॥इन्धनप्रदानेन दीप्ताग्निर्भवति ॥९२.२४॥संग्रामे च सर्वजयं आप्नोति ॥९२.२५॥आसनप्रदानेन स्थानं ॥९२.२६॥शय्याप्रदानेन भार्यां ॥९२.२७॥उपानत्प्रदानेनाश्वतरीयुक्तं रथं ॥९२.२८॥छत्रप्रदानेन स्वर्गं ॥९२.२९॥तालवृन्तचामरप्रदानेनाध्वसुखित्वं ॥९२.३०॥वास्तुप्रदानेन नगराधिपत्यं ॥९२.३१॥यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे ।तत्तद्गुणवते देयं तदेवाक्षयं इच्छता ॥९२.३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP