संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः| अध्यायः ५५ विष्णुस्मृतिः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० विष्णुस्मृतिः - अध्यायः ५५ स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmasmritivishnuधर्मविष्णुविष्णुस्मृतिसंस्कृतस्मृतिः अध्यायः ५५ Translation - भाषांतर अथ रहस्यप्रायश्चित्तानि भवन्ति ॥५५.१॥स्रवन्तीं आसाद्य स्नातः प्रत्यहं षोडश प्राणायामान्सलक्षणान्कृत्वैककालं हविष्याशी मासेन ब्रह्महा पूतो भवति ॥५५.२॥कर्मणोऽन्ते पयस्विनीं गां दद्यात् ॥५५.३॥व्रतेनाघमर्षणेन च सुरापः पूतो भवति ॥५५.४॥गायत्रीदशसाहस्रजपेन सुवर्णस्तेयकृत् ॥५५.५॥त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः ॥५५.६॥यथाश्वमेधः क्रतुराट्सर्वपापापनोदकः ।तथाघमर्षणं सूक्तं सर्वपापापनोदकम् ॥५५.७॥प्राणायामं द्विजः कुर्यात्सर्वपापापनुत्तये ।दह्यन्ते सर्वपापानि प्राणायामैर्द्विजस्य तु ॥५५.८॥सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥५५.९॥अकारं चाप्युकारं च मकारं च प्रजापतिः ।वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥५५.१०॥त्रिभ्य एव तु वेदेभ्यः पादं पादं अदूदुहत् ।तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥५५.११॥एतदक्षरं एतां च जपन्व्याहृतिपूर्विकाम् ।संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥५५.१२॥सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः ।महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥५५.१३॥एतत्त्रयविसंयुक्तः काले च क्रियया स्वया ।विप्रक्षत्रियविड्जातिर्गर्हणां याति साधुषु ॥५५.१४॥ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ।त्रिपदा चैव गायत्री विज्ञेया ब्राह्मणो मुखम् ॥५५.१५॥योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।स ब्रह्म परं अभ्येति वायुभूतः खमूर्तिमान् ॥५५.१६॥एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।सावित्र्यास्तु परं नान्यन्मौनात्सत्यं विशिष्यते ॥५५.१७॥क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।अक्षरं त्वक्षरं ज्ञेयं ब्रह्मा चैव प्रजापतिः ॥५५.१८॥विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥५५.१९॥ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।ते सर्वे जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥५५.२०॥जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥५५.२१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP