संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१६

मत्स्यपुराणम् - अध्यायः २१६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


राजकृत्यवर्णनम् ।
मत्स्य उवाच ।
यथा न वर्तितव्यं स्यान्मनो राज्ञोऽनुजीविना ।
तथा ते कथयिष्यामि निबोध गदतो मम ॥१॥

राजा यत्तु वदेद्वाक्यं श्रोतव्यं तत्प्रयत्नतः ।
आक्षिप्य वचनं तस्य न वक्तव्यं तथा वचः ॥२॥

अनुकूलं प्रियं तस्य वक्तव्यं जनसंसदि ।
रहो गतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥३॥

परार्थमस्य वक्तव्यं समे चेतसि पार्थिव ।
स्वार्थः सुहृद्भिः वक्तव्यो न स्वयं तु कथञ्चन ॥४॥

कार्य्यातिपातः सर्वेषु रक्षितव्यः प्रयत्नतः ।
नच हिंस्यं धनं किञ्चत् नियुक्तेन च कर्मणि ॥५॥

नोपेक्ष्यस्तस्य मानश्च तथा राज्ञः प्रियो भवेत् ।
राज्ञश्च न तथा कार्य्यं वेषभाषित चेष्टितम् ॥६॥

राजलीला न कर्तव्या तद्विद्विष्टञ्च वर्जयेत् ।
राज्ञः समोऽधिको वानकार्य्यो वेषो विजानता ॥७॥

द्युतादिषु तथैवान्यत् कौशलं तु प्रदर्शयेत् ।
प्रदर्श्यकौशलं चास्य राजानन्तु विशेषयेत् ॥८॥

अन्तःपुरजनाध्यक्षै र्वैरिदूतैः निराकृतैः ।
संसर्गं न व्रजेद्राजन् विना पार्थिवशासनात् ॥९॥

निस्नेहताञ्चावमानं प्रयत्नेन तु गोपयेत् ।
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ॥१०॥

नृपेण श्रावितं यत्स्याद् वाच्यावाच्यं नृपोत्तम! ।
न तत् संश्रावयेल्लोके तथा राज्ञोऽप्रियो भवेत् ॥११॥

आज्ञाप्यमाने वान्यस्मिन् समुत्थायत् वरान्वितः ।
किमहङ्करवाणीति वाच्यो राजा विजानता ॥१२॥

कार्यावस्थां च विज्ञाय कार्यमेव यथा भवेत् ।
सततं क्रियमाणेऽस्मिन् लाघवन्तु व्रजेद् ध्रुवम् ॥१३॥

राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनः पुनः ।
महासुशीलस्तु भवेत् न चापि भृकुटीमुखः ॥१४॥

नातिवक्ता न निर्वक्ता न च मात्सरिकस्तथा ।
आत्मसम्भावितश्चैव न भवेत्तु कथञ्चन ॥१५॥

दुष्कृतानि नरेन्द्रस्य न तु सङ्कीर्तयेत् क्वचित् ।
वस्त्रमस्त्रमलङ्कारं राज्ञा दत्तं तु धारधेत् ॥१६॥
 
औदार्येण न तद्देयमन्यस्मै भूतिमिच्छता ।
तत्रैवात्मासनं कार्यं दिवा स्वप्नं न कारयेत् ॥१७॥
 
नानिर्दिष्टे तथा द्वारे प्रविशेत्तु कथञ्चन ।
न च पश्येत्तु राजानमयोग्यासु च भूमिषु ॥१८॥

राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तदा ।
पुरस्ताच्च तथापश्चादासनन्तु विगर्हितम् ॥१९॥

जृम्भां निष्ठीवनङ्कासं कोपं पर्यस्तिकाश्रयम् ।
भृकुटिं वान्तमुद्गारन्तत्समीपे विवर्जयेत् ॥२०॥

स्वयं तत्र न कुर्वीत स्वगुणाख्यापनं बुधः ।
स्वगुणाख्यापने युक्ता परमेव प्रयोजयेत् ॥२१॥

हृदयं निर्मलं कृत्वा परां भक्तिमुपाश्रितैः ।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥२२॥

शाठ्यं लौल्यं च पैशून्यं नास्तिक्यं क्षुद्रता तथा ।
चापल्यञ्च परित्याज्यं नित्यं राज्ञोऽनुजीविभिः ॥२३॥

श्रुति-विद्या-सुशीलैश्च संयोज्यात्मानमात्मना ।
राजसेवान्ततः कुर्याद् भूतये भूतिवर्द्धनीम् ॥२४॥

नमस्कार्याः सदा चास्य पुत्रवल्लभ मन्त्रिणः ।
सचिवैः चास्य विश्वासो न तु कार्यः कथञ्चन ॥२५॥

अपृष्टश्चास्य न ब्रूयात् कामं ब्रूयात्तथा यदि ।
हितं तथ्यञ्च वचनं हितैः सह सुनिश्चितम् ॥२६॥

चित्तञ्चैवास्य विज्ञेयं नित्यमेवानुजीविना ।
भर्त्तुराराधनं कुर्याच्चित्तज्ञो मानवः सुखम् ॥२७॥

रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।
त्यजेद्विरक्तो नृपती रक्त वृत्तिन्तु कारयेत् ॥२८॥

विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा ।
आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥२९॥

अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः ।
वाक्यं च समदं वक्ति वृत्तिच्छेदं करोति वै ॥३०॥

प्रदेशवाक्यमुदितो न सम्भावयतेऽन्यथा ।
आराधनासु सर्वासु सुप्तवच्च विचेष्टते ॥३१॥

कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।
लक्ष्यते विमुखश्चैव गुणसङ्कीर्तनेऽपि च ॥३२॥

दृष्टिं क्षिपति चान्यत्र क्रियमाणे च कर्मणि ।
विरक्तलक्षणं चैतत् श्रृणु रक्तस्य लक्षणम् ॥३३॥

दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।
कुशलादि परिप्रश्नं संप्रयच्छति चासनम् ॥३४॥

विविक्तदर्शने चास्य रहस्येनं न शङ्कते ।
जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम् ॥३५॥

अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दते ।
उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा ॥३६॥

कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ।
इति रक्तस्य कर्तव्या सेवा रविकुलोद्वह! ॥३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP