संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६५

मत्स्यपुराणम् - अध्यायः १६५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


चतुर्युगगतिवर्णनम् ।

मत्स्य उवाच ।
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या द्विगुणा रविनन्दन! ॥१

यत्र धर्मश्चतुष्पाद स्त्वधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥२

विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नॄपाः ।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥३

तदा सत्यञ्च शौचञ्च धर्मश्चैव विवर्धते ।
सद्भिराचरितं कर्म क्रियते ख्यायते च वै ॥४

एतत् कार्त्तयुगं वृत्तं सर्वेषामपि पार्थिव! ।
प्राणिनां धर्मसङ्गानामपि वै नीचजन्मनाम् ॥५

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्त्यते ॥६

द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।
यत्र सत्यञ्च सत्वञ्च त्रेताधर्मो विधीयते ॥७

त्रेतायां विकृतिं यान्ति वर्णास्त्वेतेन संशयः ।
चतुर्वर्णस्य वैकृत्यात् यान्ति दौर्बल्यमाश्रमाः ॥८

एषा त्रेतायुगगतिः विचित्रा देवनिर्मिता ।
द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ॥९

द्वापरन्द्वे सहस्रे तु वर्षाणां रविनन्दन! ।
तस्य तावच्छती सन्ध्या द्विगुणा युगमुच्यते ॥१०

तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः ।
सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन! ॥११

द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।
विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ॥१२

ब्राह्मण्य भावस्य ततो तथौत्सुक्यं व्यशीर्यते ।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥१३

तथा वर्षसहस्रन्तु वर्षाणां द्वेशते अपि ।
सन्ध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ॥१४

यत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः ।
कामिनस्तपसाच्छन्ना जायन्ते तत्र मानवाः ॥१५

नैवातिसात्त्विकः कश्चिन्न साधुर्न च सत्यवाक् ।
नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ॥१६

अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः ।
विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ॥१७

आश्रमाणां विपर्यासः कलौ संपरिवर्तते ।
वर्णानाञ्चैव सन्देहो युगान्ते रविनन्दन! ॥१८

विद्याद् द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम् ।
एवं सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ॥१९

ततोऽहनि गते तस्मिन् सर्वेषामेव जीविनाम् ।
शरीरनिर्वृतिं दृष्ट्वा लोकसंहार बुद्धितः ॥२०

देवतानाञ्च सर्वासां ब्रह्मादीनां महीपते! ।
दैत्यानां दानवानाञ्च यक्षराक्षसपक्षिणाम् ॥२१

गन्धर्वाणामप्सरसां भुजङ्गानाञ्च पार्थिव! ।
पर्वतानां नदीनाञ्च पशूनाञ्चैव सत्तम! ॥२२

तिर्यग्योनिगतानाञ्च सत्वानां कृमिणान्तथा ।
महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् ॥२३

जगत्संहरणार्थाय कुरुते वैशसं महत् ।
भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम् ।
भूत्वा वह्निर्निर्दहन् सर्व लोकान् भूत्वा मेघो भूय उग्रोऽप्यवर्षत् ॥२४

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP